Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
tadantapratisedhah 3
tadantapratisedhasya 2
tadantasaptamyah 1
tadantasya 30
tadantat 24
tadantatve 6
tadantavidheh 1
Frequency    [«  »]
30 sakrt
30 samavesah
30 svarthikah
30 tadantasya
30 tava
30 tilopah
30 tisthati
Patañjali
Mahabhasya

IntraText - Concordances

tadantasya

   Part,  -
1 1 1 | ekasmin iti ca yena vidhiḥ tadantasya iti ca iyam iha paribhāṣā 2 1 1 | na bhaviṣyati yena vidhiḥ tadantasya iti .~(1.1.14) P I.70.12 - 3 1 1 | iyam na bhavati yena vidhiḥ tadantasya iti yat ayam anāṅ iti pratiṣedham 4 1 1 | 546 {1/22} <V>yena vidhiḥ tadantasya iti cet grahaṇopādhīnām 5 1 1 | 546 {2/22} yena vidhiḥ tadantasya iti cet grahaṇopādhīnām 6 1 1 | ṛṛkāraḥ yaḥ oṣṭhyapūrvaḥ tadantasya dhātoḥ iti .~(1.1.72.3) 7 1 1 | tasya grahaṇam bhavati tadantasya .~(1.1.72.3) P I.183. 8 1 1 | api tadantaḥ antaḥ yasya tadantasya iti .~(1.1.72.3) P I.183. 9 1 4 | pratyayaḥ vihitaḥ tadādeḥ tadantasya ca grahaṇam bhavati iti 10 1 4 | pratyayagrahaṇe yasmāt sa tadādeḥ tadantasya grahaṇam bhavati iti na 11 3 1 | saḥ tadādeḥ ādyudāttatvam tadantasya ca anudāttatvam</V> .~(3. 12 3 1 | ādyudāttatvam prasajyeta tadantasya ca anudāttatvam .~(3.1.3. 13 3 1 | ādyudāttatvam na bhavati tadantasya ca anudāttatvam .~(3.1.3. 14 3 1 | 14 R III.21 - 27 {17/113} tadantasya tarhi anudāttatvam prāpnoti .~( 15 3 1 | tat jñāpayati ācāryaḥ na tadantasya anudāttatvam bhavati iti .~( 16 3 3 | 19} evam api kutaḥ etat tadantasya udāttatvam bhaviṣyati na 17 4 1 | III.428 - 438 {176/206} <V>tadantasya ca pratyayārthena ayogāt 18 4 1 | III.428 - 438 {177/206} tadantasya ca ṅyābantasya pratyayārthena 19 4 1 | 627 - 628 {7/10} ataḥ iti tadantasya agrahaṇam .~(4.1.177.1) 20 5 2 | yasmāt saḥ vihitaḥ tadādeḥ tadantasya grahaṇam bhavati iti iha 21 6 1 | 36} varṇagrahaṇe iti cet tadantasya pratiṣedhaḥ vaktavyaḥ .~( 22 6 4 | yasmāt saḥ vihitaḥ tadādeḥ tadantasya ca grahaṇam .~(6.4.1.3) 23 6 4 | yasmāt saḥ vihitaḥ tadādeḥ tadantasya ca grahaṇam bhavati iti 24 6 4 | pacchabdādeśaḥ prasajyeta yena vidhiḥ tadantasya iti .~(6.4.130) P III.221. 25 7 1 | 79} acaḥ uttaraḥ yaḥ jhal tadantasya napuṃsakasya numā bhavitavyam .~( 26 7 1 | yasmāt saḥ vihitaḥ tadādeḥ tadantasya ca grahaṇam bhavati iti 27 7 2 | 96.3 {2/15} kena idānīm tadantasya bhaviṣyati .~(7.2.2) P III. 28 7 3 | tasya grahaṇam bhavati tadantasya na ca idam tat na api 29 7 3 | 197.4 - 198.5 {19/21} <V>tadantasya ca anyatra pratiṣedhaḥ</ 30 7 3 | V.197.4 - 198.5 {20/21} tadantasya ca anyatra pratiṣedhaḥ vaktavyaḥ .~(


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License