Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
prathamavidhih 3
prathamavijñane 2
prathamaya 3
prathamayah 30
prathamayoh 19
prathame 1
prathamh 1
Frequency    [«  »]
30 krtesu
30 kumari
30 prakrtibhavah
30 prathamayah
30 sakrt
30 samavesah
30 svarthikah
Patañjali
Mahabhasya

IntraText - Concordances

prathamayah

   Part,  -
1 1 1 | iti eṣā pañcamī śap iti prathamāyāḥ ṣaṣṭhīm prakalpayiṣyati : 2 1 1 | 339 {88/100} sapūrvāyāḥ prathamāyāḥ vibhāṣā .~(1.1.44.6) P I. 3 1 1 | eṣā pañcamī pratyayaḥ iti prathamāyāḥ ṣaṣṭhīm prakalpayiṣyati 4 1 1 | hali iti eṣā saptamī an iti prathamāyāḥ ṣaṣṭhīm prakalpayiṣyati : 5 1 1 | iti eṣā pañcamī san iti prathamāyāḥ ṣaṣṭhīm prakalpayet tasmāt 6 1 1 | iti eṣā saptamī yaṇ iti prathamāyāḥ ṣaṣṭhīm prakalpayet tasmin 7 1 1 | iti eṣā pañcamī san iti prathamāyāḥ ṣaṣṭhīm prakalpayet tasmāt 8 1 1 | iti eṣā saptamī yaṇ iti prathamāyāḥ ṣaṣṭhīm prakalpayet tasmin 9 1 2 | iti eṣā pañcamī añṇit iti prathamāyāḥ ṣaṣṭhīm prakalpayiṣyati 10 1 2 | upasajanam iti cet anirdeśāt prathamāyāḥ samāse sañjñāprasiddhiḥ</ 11 1 2 | upasajanam iti cet anirdeśāt prathamāyāḥ samāse sañjñāyāḥ aprasiddhiḥ .~( 12 2 1 | 14 R II.517 - 525 {45/65} prathāmāyāḥ .~(2.1.1.5). P I.364.6 - 13 2 1 | 14 R II.517 - 525 {49/65} prathamāyāḥ eva tarhi prāpnoti .~(2. 14 2 1 | prātipadikārthe prathamā iti prathamāyāḥ eva dvivacanam prāpnoti .~( 15 2 2 | iti eṣā pañcamī śap iti prathamāyāḥ ṣaṣthīm prakalpayiṣyati 16 2 2 | 419.8 R II.698 {18/18} prathamāyāḥ .~(2.2.24.1). P I.420.2 - 17 2 3 | 18 R II.767 - 769 {17/30} prathamāyāḥ avakāśaḥ akārakam vṛkṣaḥ 18 2 3 | 814 {9/47} sapūrvāyāḥ prathamāyāḥ vibhāṣā iti eṣaḥ vidhiḥ 19 3 1 | iti eṣā pañcamī śap iti prathamāyāḥ ṣaṣṭhīm prakalpayiṣyati 20 3 1 | iti eṣā pañcamī śap iti prathamāyāḥ ṣaṣṭhīm prakalpayiṣyati 21 4 1 | iti eṣā pañcamī ṅīṣ iti prathamāyāḥ ṣaṣṭhīm prakalpayiṣyati 22 5 1 | iti eṣā pañcamī kan iti prathamāyāḥ ṣaṣṭhīm prakalpayiṣyati 23 5 2 | nāntāt iti pañcamī ḍaṭ iti prathamāyāḥ ṣaṣṭhīm prakalpayiṣyati .~( 24 6 1 | eṣā pañcamī hal iti asyāḥ prathamāyāḥ ṣaṣṭhīm prakalpayiṣyati 25 6 3 | eṣā saptamī hrasvaḥ iti prathamāyāḥ ṣaṣṭhīm prakalpayiṣyati 26 7 1 | śīṅaḥ iti eṣā pañcamī at iti prathamāyāḥ ṣaṣṭhī prakalpayiṣyati tasmāt 27 7 2 | grhaḥ iti eṣā pañcamī iṭ iti prathamāyāḥ ṣaṣṭhīm prakalpayiṣyati 28 7 2 | iti eṣā pañcamī hal iti prathamāyāḥ ṣaṣṭhīm prakalpayiṣyati 29 8 1 | idam vaktavyam sapūrvāyāḥ prathamāyāḥ vibhāṣā iti .~(8.1.26) P 30 8 2 | iti eṣā saptamī idutau iti prathamāyāḥ ṣaṣṭhīm prakalpayiṣyati


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License