Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
prakrteh 29
prakrtesu 3
prakrti 1
prakrtibhavah 30
prakrtibhavam 5
prakrtibhavamatram 2
prakrtibhavaprasangah 1
Frequency    [«  »]
30 kit
30 krtesu
30 kumari
30 prakrtibhavah
30 prathamayah
30 sakrt
30 samavesah
Patañjali
Mahabhasya

IntraText - Concordances

prakrtibhavah

   Part,  -
1 1 1 | 217 {29/57} pragṛhyāśrayaḥ prakṛtibhāvaḥ yathā syāt .~(1.1.11.1) 2 1 1 | eṣitavyā pragṛhyāśrayaḥ prakṛtibhāvaḥ yathā syāt .~(1.1.11.1) 3 1 1 | 226 {65/89} pragṛhyāśrayaḥ prakṛtibhāvaḥ prasajyeta .~(1.1.12) P 4 1 1 | 67/89} padāntaprakaraṇe prakṛtibhāvaḥ .~(1.1.12) P I.68. 9 - 70. 5 1 2 | 40 {21/91} plutāśrayaḥ hi prakṛtibhāvaḥ prasajyeta .~(1.2.27.2) 6 1 2 | 40 {24/91} plutāśrayaḥ hi prakṛtibhāvaḥ prasajyeta iti .~(1.2.27. 7 1 2 | 40 {25/91} plutāśrayaḥ prakṛtibhāvaḥ plutasañjñā ca anena eva .~( 8 4 1 | ye ca abhāvakarmaṇoḥ iti prakṛtibhāvaḥ prasajyeta .~(4.1.78.2) 9 6 1 | ye ca abhāvakarmaṇoḥ iti prakṛtibhāvaḥ prasajyeta .~(6.1.61) P 10 6 1 | sthaulaśīrṣam iti anaṇi iti prakṛtibhāvaḥ prasajyeta .~(6.1.61) P 11 6 1 | prakṛtyā iti pragṛhyāśrayaḥ prakṛtibhāvaḥ prāpnoti .~(6.1.108.2) P 12 6 1 | 27} plutapragṛhyāṇam aci prakṛtibhāvaḥ eva yathā syāt .~(6.1.125. 13 6 1 | IV.464 - 465 {13/27} aci prakṛtibhāvaḥ yathā syāt .~(6.1.125.1) 14 6 1 | 27} tasmin aci pūrvasya prakṛtibhāvaḥ yathā syāt .~(6.1.125.1) 15 6 1 | atha kimartham plutasya prakṛtibhāvaḥ ucyate .~(6.1.125.2) P III. 16 6 1 | lakṣaṇena plutapragṛhyasya prakṛtibhāvaḥ ucyate pragṛhyaḥ prakṛtyā 17 6 4 | asiddhatvāt prakṛtyā ekāc iti prakṛtibhāvaḥ na prāpnoti .~(6.4.22.5) 18 6 4 | prasthādīnām asiddhatvāt prakṛtibhāvaḥ na prāpnoti evam ṭilopaḥ 19 6 4 | aviśeṣeṇa allopaṭilopayoḥ saḥ prakṛtibhāvaḥ tataḥ allopārtham .~(6.4. 20 6 4 | atha hi aṇi ṭilopasya eva prakṛtibhāvaḥ tataḥ niyamārtham .~(6.4. 21 6 4 | aviśeṣeṇa allopaṭilopayoḥ saḥ prakṛtibhāvaḥ .~(6.4.135) P III.223.22 - 22 6 4 | 804 {12/61} yasya īti ādau prakṛtibhāvaḥ .~(6.4.163) P III.231.25 - 23 6 4 | yasya lopaprāptiḥ tasya prakṛtibhāvaḥ na ca etāni yasya īti ādau .~( 24 6 4 | 61} tasmāt iṣṭheymeyassu prakṛtibhāvaḥ .~(6.4.163) P III.231.25 - 25 6 4 | uccāraṇasāmarthyāt avacanāt prakṛtibhāvaḥ</V> .~(6.4.163) P III.231. 26 6 4 | uccāraṇasāmarthyāt antareṇa api vacanam prakṛtibhāvaḥ bhaviṣyati .~(6.4.163) P 27 6 4 | 61} vinmatoḥ tu lugartham prakṛtibhāvaḥ vaktavyaḥ .~(6.4.163) P 28 6 4 | IV.806 {3/7} an aṇi iti prakṛtibhāvaḥ prasajyeta .~(6.4.172) P 29 8 1 | kartṛbhede anyasmin kārakasāmānye prakṛtibhāvaḥ prāpnoti .~(8.1.51) P III. 30 8 3 | pragṛhyaḥ prakṛtyā iti prakṛtibhāvaḥ prāpnoti .~(8.3.33) P III.


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License