Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
kisoryah 2
kisoryam 2
kisoryau 2
kit 30
kitah 10
kitam 2
kitapipilikam 1
Frequency    [«  »]
30 dah
30 idamah
30 imam
30 kit
30 krtesu
30 kumari
30 prakrtibhavah
Patañjali
Mahabhasya

IntraText - Concordances

kit

   Part,  -
1 1 1 | 339 {25/100} asaṃyogāt liṭ kit iti nitye prāpte anyatra 2 1 1 | 37} anyaḥ ayam akaśabdaḥ kit auṇādikaḥ rucakaḥ iti yathā .~( 3 1 1 | 137} anyaḥ ayam akaśabdaḥ kit auṇādikaḥ rucakaḥ iti yathā .~( 4 1 1 | viśeṣayiṣyāmaḥ yajādīnām yaḥ kit iti .~(1.1.57.2) P I.144. 5 1 1 | 15/64} kaḥ ca yajādīnām kit .~(1.1.57.2) P I.144.18 - 6 1 2 | 7 {7/54} asaṃyogāt liṭ kit bhavati iti .~(1.2.1.1) 7 1 2 | II.3 - 7 {34/54} akitam kit iti āha .~(1.2.1.1) P I. 8 1 2 | ṅitkitau kriyete na sarvam kit eva syāt ṅit eva .~( 9 1 2 | 34/35} sati api tu ṅittve kit eva eṣaḥ .~(1.2.1.2) P I. 10 1 2 | 195.4 - 12 R II.15 {2/16} kit eva hi ktvā .~(1.2.7) P 11 1 2 | svapipracchyoḥ sanartham grahaṇam kit eva hi ktvā .~(1.2.9). P 12 1 2 | 68} pūṅaḥ niṣṭhā seṭ na kit bhavati .~(1.2.18) P I.199. 13 1 2 | 31 {66/68} ktvā ca seṭ na kit bhavati .~(1.2.18) P I.199. 14 1 2 | 202.2 - 7 R II.33 {4/13} kit eva hi ktvā .~(1.2.26) P 15 1 2 | 202.2 - 7 R II.33 {10/13} kit eva hi ktvā iti .~(1.2.26) 16 1 3 | 214 {13/40} ktvā seṭ na kit bhavati .~(1.3.9.2) P I. 17 1 3 | 214 {14/40} niṣṭhā seṭ na kit bhavati iti .~(1.3.9.2) 18 1 3 | 46/63} antodāttam dṛṣṭvā kit iti .~(1.3.9.3) P I.265. 19 3 1 | 57 {29/38} yajādīnām yaḥ kit iti .~(3.1.9) P II.19.25 - 20 3 1 | 30/38} kaḥ ca yajādīnām kit .~(3.1.9) P II.19.25 - 20. 21 3 1 | III.120 {1/11} <V>videḥ ām kit</V> .~(3.1.38) P II.46.17 - 22 3 1 | III.120 {2/11} videḥ ām kit vaktavyaḥ .~(3.1.38) P II. 23 3 1 | 120 {11/11} <V>videḥ ām kit nipātanāt aguṇatvam</ 24 3 1 | 58} tataḥ asaṃyogāt liṭ kit bhavati iti ṅit ca pit na 25 3 2 | R III.240 - 241 {10/26} kit khit iti .~(3.2.57) 26 3 2 | kimartham na asaṃyogāt liṭ kit iti eva siddham .~(3.2.106 - 27 3 2 | 300 {5/52} evam tarhi na kit kariṣyate .~(3.2.139) P 28 3 2 | 300 {14/52} astu tarhi kit. nanu ca uktam snoḥ kittve 29 3 2 | ucyate na asaṃyogāt liṭ kit iti eva siddham .~(3.2.171) 30 6 1 | liṭi ayam ādeśaḥ liṭ ca kit eva .~(6.1.16) P III.24.


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License