Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
idam 1385
idama 3
idamadasoh 7
idamah 30
idametattadbhyah 2
idamprathamakah 1
idamsabdat 1
Frequency    [«  »]
30 asmat
30 cakara
30 dah
30 idamah
30 imam
30 kit
30 krtesu
Patañjali
Mahabhasya

IntraText - Concordances

idamah

   Part,  -
1 1 1 | 15 R I. 373 - 377 {16/86} idamaḥ : āntaryataḥ ardhtṛtīyamātrasya 2 1 1 | āntaryataḥ ardhtṛtīyamātrasya idamaḥ sthāne ardhtṛtīyamātram 3 1 1 | sarvasya iti asya avakāśaḥ idamaḥ : itaḥ , iha .~(1.1.54) 4 1 1 | 132.7 R I.396 - 397 {2/27} idamaḥ : itaḥ , iha .~(1.1.55) 5 1 1 | 525 - 527 {6/30} ādeśe : idamaḥ : iha , itaḥ .~(1.1.69. 6 1 3 | pratiṣedhaḥ bhavati iti yat ayam idamaḥ thamuḥ iti makārasye itsañjñāparitrāṇārtham 7 2 4 | idrūpalope kṛte kevalam idamaḥ anudāttatvam vaktavyam .~( 8 2 4 | 24 R II.868 - 869 {3/30} idamaḥ api tu iṣyate .~(2.4.34) 9 2 4 | II.868 - 869 {4/30} tat idamaḥ grahaṇam kartavyam .~(2. 10 2 4 | 24 R II.868 - 869 {8/30} idamaḥ anvādeśe anudāttaḥ tṛtīyādau 11 2 4 | tratasau ca anudāttau iti idamaḥ ca iti idamaḥ api prāpnoti .~( 12 2 4 | anudāttau iti idamaḥ ca iti idamaḥ api prāpnoti .~(2.4.34) 13 2 4 | 24 R II.868 - 869 {12/30} idamaḥ anvādeśe anudāttaḥ tṛtīyādau .~( 14 2 4 | tratasoḥ tratasau ca anudāttau idamaḥ anvādeśe anudāttaḥ tṛtīyādau 15 2 4 | tataḥ dvitīyāṭaussu enaḥ idamaḥ etadaḥ ca .~(2.4.34) P I. 16 2 4 | 24 R II.868 - 869 {19/30} idamaḥ anvādeśe anudāttaḥ tṛtīyādau 17 2 4 | tataḥ dvitīyāṭaussu enaḥ idamaḥ etadaḥ ca .~(2.4.34) P I. 18 4 3 | iti asannihite aprāptiḥ idamaḥ pratyakṣavācitvāt</V> .~( 19 4 3 | 13 R III.720 - 722 {4/64} idamaḥ pratyakṣavācitvāt .~(4.3. 20 5 3 | IV.177 - 178 {10/19} <V>idamaḥ vibhaktisvaraḥ ca</V> .~( 21 5 3 | 13 R IV.177 - 178 {11/19} idamaḥ vibhaktisvaraḥ ca prayojanam .~( 22 5 3 | 13 R IV.177 - 178 {14/19} idamaḥ tṛtīyādiḥ vibhaktiḥ udāttā 23 5 3 | 16 - 24 R IV.180 {15/15} idamaḥ yaḥ thakārādiḥ iti .~(5. 24 5 3 | 406.2 - 3 R IV.184 {2/3} idamaḥ aśbhāvaḥ dhunā ca pratyayaḥ 25 5 3 | aśbhāvaḥ dhunā ca pratyayaḥ idamaḥ lopaḥ adhunā ca pratyayaḥ .~( 26 5 3 | 406.5 - 10 R IV.184 {2/9} idamaḥ tṛtīyādivibhaktiḥ udāttā 27 5 3 | IV.185 - 186 {11/34} <V>idamaḥ samasaṇ</V> .~(5.3.22) P 28 5 3 | 2 R IV.185 - 186 {12/34} idamaḥ samasaṇ pratyayaḥ nipātyate 29 5 3 | IV.185 - 186 {19/34} <V>idamaḥ aśbhāvaḥ dyaḥ ca</V> .~( 30 5 3 | 2 R IV.185 - 186 {20/34} idamaḥ aśbhāvaḥ nipātyate dyaḥ


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License