Part, -
1 1 1 | 263 {50/91} tathā ādhāraḥ adhikaraṇam iti kṛtrimā adhikaraṇasañjñā .~(
2 1 1 | 24 R I.537 - 540 {35/43} adhikaraṇam atra adhvā vrajikriyāyāḥ .~(
3 1 2 | 11 R II.85 - 88 {11/34} adhikaraṇam atra avyayam napuṃsakasya .~(
4 1 3 | 230 - 232 {16/33} tathā adhikaraṇam ācāryaḥ kim nyāyyam manyate .~(
5 1 4 | apādānasañjñā prāpnoti ādhāraḥ adhikaraṇam iti ca adhikaraṇasañjñā .~(
6 1 4 | II.313 - 317 {36/48} <V>adhikaraṇam karma geham praviśati </
7 1 4 | II.313 - 317 {39/48} <V>adhikaraṇam kartā sthālī pacati</V> .~(
8 1 4 | 10/93} karaṇam kārakam adhikaraṇam kārakam iti .~(1.4.23.2)
9 1 4 | samavāye sthālyāḥ anenārthaḥ adhikaraṇam kārakam iti .~(1.4.23.2)
10 1 4 | upapūrvasya vaseḥ grāmaḥ adhikaraṇam .~(1.4.48) P I.332.5 - 8
11 2 1 | 531 {59/91} saḥ vṛkṣaḥ adhikaraṇam bhūtvā anyena śabdena abhisambadhyamānaḥ
12 2 1 | 546 {14/90} ekam tayoḥ adhikaraṇam anyaḥ ca vīratvam guṇaḥ
13 2 1 | 49/90} dravyam hi loke adhikaraṇam iti ucyate .~(2.1.1.9).
14 2 2 | 656 {13/13} ekam etat adhikaraṇam yaḥ asau rāśiḥ nāma .~(2.
15 2 3 | sadipratyayena abhihitam adhikaraṇam iti kṛtvā saptamī na prāpnoti .~(
16 2 3 | 767 {38/39} saḥ vṛkṣaḥ adhikaraṇam bhūtvā anyena śabdena abhisambadhyamānaḥ
17 2 3 | karaṇam karaṇam eva yat adhikaraṇam adhikaraṇam eva .~(2.3.1.
18 2 3 | karaṇam eva yat adhikaraṇam adhikaraṇam eva .~(2.3.1.4) P I.443.
19 2 3 | sadipratyayena abhihitam adhikaraṇam iti kṛtvā prathamā prāpnoti .~(
20 2 3 | śākhā iti vṛkṣaḥ śākhyāyāḥ adhikaraṇam .~(2.3.50). P I.463.9 -
21 2 3 | karaṇam apādānaṃ sampradānam adhikaraṇam iti .~(2.3.50). P I.463.
22 2 3 | karaṇam apādānam sampradānam adhikaraṇam iti .~(2.3.50). P I.463.
23 2 3 | 4 R II.831 - 836 {24/68} adhikaraṇam atra avyayam .~(2.3.65)
24 2 4 | 10 R II.843 - 846 {5/58} adhikaraṇam adhikaraṇam prati pratyadhikaraṇam .~~(
25 2 4 | 846 {5/58} adhikaraṇam adhikaraṇam prati pratyadhikaraṇam .~~(
26 3 2 | yāḥ kriyāḥ tāḥ tiṣṭhateḥ adhikaraṇam .~(3.2.123) P II.123.2 -
27 5 1 | evam tarhi aupaśleṣikam adhikaraṇam vijñāsyate .~(5.1.96) P
28 5 2 | na hi ekādaśānām śatam adhikaraṇam .~(5.2.45) P II.380.12 -
29 5 2 | sambhavaḥ na asti aupaśleṣikam adhikaraṇam vijñāsyate .~(5.2.45) P
30 6 1 | 11 R IV.387 - 388 {3/7} adhikaraṇam nāma triprakāram vyāpakam
|