Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
ugillaksanasya 2
ugillaksanau 2
ugit 6
ugitah 29
ugitantat 3
ugiti 4
ugitkaryabhavasya 1
Frequency    [«  »]
29 susthu
29 svaritah
29 tadbadhanartham
29 ugitah
29 utaho
29 vidhin
28 akarmakah
Patañjali
Mahabhasya

IntraText - Concordances

ugitah

   Part,  -
1 3 2 | taminitarā taminītarā : ugitaḥ ghādiṣu nadyāḥ anyatarasyām 2 4 1 | R III.419 - 428 {27/108} ugitaḥ ṅīp bhavati ataḥ ṭāp bhavati 3 4 1 | katham idam vijñāyate : ugitaḥ prātipadikāt iti āhosvit 4 4 1 | 463 {3/33} yadi vijñāyate ugitaḥ prātipadikāt iti siddham : 5 4 1 | 463 {15/33} astu tāvat ugitaḥ prātipadikāt iti .~(4.1. 6 4 1 | 463 - 464 {1/9} <V>dhātoḥ ugitaḥ pratiṣedhaḥ</V> .~(4.1.6. 7 4 1 | III.463 - 464 {2/9} dhātoḥ ugitaḥ pratiṣedhaḥ vaktavyaḥ .~( 8 4 1 | 464 {9/9} añcateḥ eva ugitaḥ dhātoḥ na anyasya ugitaḥ 9 4 1 | ugitaḥ dhātoḥ na anyasya ugitaḥ dhātoḥ iti .~(4.1.7) P II. 10 6 3 | 28} tasmin nitye prāpte ugitaḥ vibhāṣā ārabhyate .~(6.3. 11 7 1 | ṭitaḥ anupasarjanāt bhavati ugitaḥ upasarjanāt ca anupasarjanāt 12 7 1 | 3 - 7 {41/57} evam tarhi ugitaḥ ṅīp bhavati iti atra api 13 7 1 | 42/57} evam api akārāntāt ugitaḥ iha eva syāt nandanā kārikā .~( 14 7 1 | 238.13 R V.3 - 7 {46/57} ugitaḥ ca ṅīp bhavati ataḥ ṭāp .~( 15 7 1 | ra ca vanaḥ ṅīp bhavati ugitaḥ ataḥ ṭāp .~(7.1.1.2) P III. 16 7 1 | anyatarasyām ṅīp bhavati ugitaḥ ataḥ ṭāp .~(7.1.1.2) P III. 17 7 1 | 7 - 9 {3/33} jhalantasya ugitaḥ iṣyate : ugidacām sarvanāmasthāne 18 7 1 | 16 R V.9 - 10 {14/28} ugitaḥ nadyāḥ ghādiṣu hrasvaḥ bhavati 19 7 1 | 16 R V.9 - 10 {15/28} ugitaḥ nadī evam etat vijñāyate .~( 20 7 1 | 16 R V.9 - 10 {16/28} ugitaḥ eṣā nadī .~(7.1.1.4) P III. 21 7 1 | 16 R V.9 - 10 {17/28} ugitaḥ parā .~(7.1.1.4) P III. 22 7 1 | atra ca eva doṣaḥ bhavati ugitaḥ hi eṣā parā nadī aiṣumatitarāyām 23 7 1 | 16 R V.9 - 10 {19/28} ugitaḥ parā vihitā .~(7.1.1. 24 7 1 | 16 R V.9 - 10 {20/28} ugitaḥ eṣā vihitā .~(7.1.1.4) P 25 7 1 | 16 R V.9 - 10 {21/28} ugitaḥ iti evam vihitā .~(7. 26 7 1 | V.9 - 10 {24/28} tasmāt ugitaḥ nadī ugitaḥ vihitā 27 7 1 | 28} tasmāt ugitaḥ nadī ugitaḥ vihitā iti evam etat 28 7 1 | 61- 62 {8/10} añcateḥ eva ugitaḥ dhātoḥ na anyasya ugitaḥ 29 7 1 | ugitaḥ dhātoḥ na anyasya ugitaḥ dhātoḥ iti .~(7.1.70) P


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License