Part, -
1 3 2 | taminitarā taminītarā : ugitaḥ ghādiṣu nadyāḥ anyatarasyām
2 4 1 | R III.419 - 428 {27/108} ugitaḥ ṅīp bhavati ataḥ ṭāp bhavati
3 4 1 | katham idam vijñāyate : ugitaḥ prātipadikāt iti āhosvit
4 4 1 | 463 {3/33} yadi vijñāyate ugitaḥ prātipadikāt iti siddham :
5 4 1 | 463 {15/33} astu tāvat ugitaḥ prātipadikāt iti .~(4.1.
6 4 1 | 463 - 464 {1/9} <V>dhātoḥ ugitaḥ pratiṣedhaḥ</V> .~(4.1.6.
7 4 1 | III.463 - 464 {2/9} dhātoḥ ugitaḥ pratiṣedhaḥ vaktavyaḥ .~(
8 4 1 | 464 {9/9} añcateḥ eva ugitaḥ dhātoḥ na anyasya ugitaḥ
9 4 1 | ugitaḥ dhātoḥ na anyasya ugitaḥ dhātoḥ iti .~(4.1.7) P II.
10 6 3 | 28} tasmin nitye prāpte ugitaḥ vibhāṣā ārabhyate .~(6.3.
11 7 1 | ṭitaḥ anupasarjanāt bhavati ugitaḥ upasarjanāt ca anupasarjanāt
12 7 1 | 3 - 7 {41/57} evam tarhi ugitaḥ ṅīp bhavati iti atra api
13 7 1 | 42/57} evam api akārāntāt ugitaḥ iha eva syāt nandanā kārikā .~(
14 7 1 | 238.13 R V.3 - 7 {46/57} ugitaḥ ca ṅīp bhavati ataḥ ṭāp .~(
15 7 1 | ra ca vanaḥ ṅīp bhavati ugitaḥ ataḥ ṭāp .~(7.1.1.2) P III.
16 7 1 | anyatarasyām ṅīp bhavati ugitaḥ ataḥ ṭāp .~(7.1.1.2) P III.
17 7 1 | 7 - 9 {3/33} jhalantasya ugitaḥ iṣyate : ugidacām sarvanāmasthāne
18 7 1 | 16 R V.9 - 10 {14/28} ugitaḥ nadyāḥ ghādiṣu hrasvaḥ bhavati
19 7 1 | 16 R V.9 - 10 {15/28} ugitaḥ yā nadī evam etat vijñāyate .~(
20 7 1 | 16 R V.9 - 10 {16/28} ugitaḥ eṣā nadī .~(7.1.1.4) P III.
21 7 1 | 16 R V.9 - 10 {17/28} ugitaḥ yā parā .~(7.1.1.4) P III.
22 7 1 | atra ca eva doṣaḥ bhavati ugitaḥ hi eṣā parā nadī aiṣumatitarāyām
23 7 1 | 16 R V.9 - 10 {19/28} ugitaḥ parā yā vihitā .~(7.1.1.
24 7 1 | 16 R V.9 - 10 {20/28} ugitaḥ eṣā vihitā .~(7.1.1.4) P
25 7 1 | 16 R V.9 - 10 {21/28} ugitaḥ iti evam yā vihitā .~(7.
26 7 1 | V.9 - 10 {24/28} tasmāt ugitaḥ yā nadī ugitaḥ yā vihitā
27 7 1 | 28} tasmāt ugitaḥ yā nadī ugitaḥ yā vihitā iti evam etat
28 7 1 | 61- 62 {8/10} añcateḥ eva ugitaḥ dhātoḥ na anyasya ugitaḥ
29 7 1 | ugitaḥ dhātoḥ na anyasya ugitaḥ dhātoḥ iti .~(7.1.70) P
|