Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
sanubandhakanam 2
sanubandhakanirdesah 3
sanubandhakanirdesat 1
sanubandhakasya 29
sanubandhakayoh 2
sanubandhakesu 1
sanubandhe 1
Frequency    [«  »]
29 pratipadoktasya
29 prayoge
29 punarvacanam
29 sanubandhakasya
29 savarnadirghatvam
29 susthu
29 svaritah
Patañjali
Mahabhasya

IntraText - Concordances

sanubandhakasya

   Part,  -
1 1 1 | 7 R I.227 - 230 {30/32} sānubandhakasya grahaṇam ananubandhakaḥ 2 1 1 | māṅaḥ vyatīhāre iti meṅaḥ sānubandhakasya āttvabhūtasya grahaṇam karoti .~( 3 1 1 | api lupyate jānāti tu asau sānubandhakasya iyam sañjñā kṛtā iti .~( 4 1 3 | ananubandhakagrahaṇe na sānubandhakasya iti evam etasya na bhaviṣyati .~( 5 1 3 | divśabdaḥ na asti iti kṛtvā sānubandhakasya grahaṇam vijñāsyate .~(1. 6 1 3 | māṅaḥ vyatīhāre iti meṅaḥ sānubandhakasya āttvabhūtasya grahaṇam karoti .~( 7 2 4 | 877 {7/37} <V>jñāpakam sānubandhakasya ādeśavacane itkāryābhāvasya</ 8 2 4 | etat jñāpayati ācāryaḥ sānubandhakasya ādeśe itkāryam na bhavati 9 3 4 | 376 {1/12} kimartham meṅaḥ sānubandhakasya āttvabhūtasya grahaṇam kriyate 10 3 4 | tarhi siddhe sati yat meṅaḥ sānubandhakasya āttvabhūtasya grahaṇam karoti 11 3 4 | 404 {7/40} jñāpakam sānubandhakasya ādeśavacane itkāryābhāvasya 12 4 1 | 479 {1/27} ḍhagrahaṇe sānubandhakasya upasaṅkhyānam</V> .~(4.1. 13 4 1 | 479 {2/27} ḍhagrahaṇe sānubandhakasya upasaṅkhyānam kartavyam .~( 14 4 1 | ananubandhakagrahaṇe hi na sānubandhakasya</V> .~(4.1.15.1) P II.208. 15 4 1 | ananubandhakagrahaṇe hi sānubandhakasya grahaṇam na bhavati iti 16 4 1 | striyām na asti iti kṛtvā sānubandhakasya grahaṇam vijñāsyate .~(4. 17 4 1 | 70/119} mama api tarhi sānubandhakasya ādeśaḥ itkāryam na iti .~( 18 4 2 | ananubandhakagrahaṇe na sānubandhakasya tadanubandhakagrahaṇe na 19 6 3 | 643 {1/13} kimartham nañaḥ sānubandhakasya grahaṇam kriyate na nasya 20 6 3 | ananubandhakagrahaṇe na sānubandhakasya iti evam etasya na bhaviṣyati .~( 21 6 3 | 642 - 643 {9/13} tasmāt sānubandhakasya grahaṇam kartavyam .~(6. 22 6 4 | ananubandhakagrahaṇe hi sānubandhakasya grahaṇam na iti evam pitaḥ 23 6 4 | 11 R IV.677 - 679 {7/32} sānubandhakasya idam grahaṇam .~(6.4.14) 24 7 1 | ananubandhakagrahaṇe na sānubandhakasya iti .~(7.1.18) P III.247. 25 7 1 | ananubandhakagrahaṇe hi sānubandhakasya grahaṇam na iti evam liḍādeśasya 26 7 1 | ananubandhakagrahaṇe hi na sānubandhakasya iti .~(7.1.52 - 54) P III. 27 7 1 | ananubandhakagrahaṇe hi na sānubandhakasya iti .~(7.1.52 - 54) P III. 28 7 1 | ananubandhakagrahaṇe hi na sānubandhakasya iti .~(7.1.84) P III.270. 29 7 2 | 36} atha kimartham dhūñaḥ sānubandhakasya grahaṇam kriyate .~(7.2.


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License