Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
prayogavisayah 5
prayogavisayam 1
prayogavisaye 1
prayoge 29
prayogena 12
prayojakah 4
prayojanam 1375
Frequency    [«  »]
29 prakrteh
29 prathamah
29 pratipadoktasya
29 prayoge
29 punarvacanam
29 sanubandhakasya
29 savarnadirghatvam
Patañjali
Mahabhasya

IntraText - Concordances

prayoge

   Part,  -
1 1 P12 | bhavajjātīyakaḥ puruṣaḥ śabdānām prayoge sādhuḥ syāt .~(P 12) P I. 2 1 P12 | bhavajjātīyakaḥ puruṣaḥ śabdānām prayoge sādhuḥ syāt iti .~(P 12) 3 1 P13 | śabdasya jñāne dharmaḥ āhosvit prayoge .~(P 13) P I.10.4 -11.14 4 1 P13 | 39 -42 {14/54} astu tarhi prayoge .~(P 13) P I.10.4 -11.14 5 1 P13 | 14 R I.39 -42 {15/54} <V>prayoge sarvalokasya</V> .~(P 13) 6 1 P13 | R I.39 -42 {16/54} yadi prayoge dharmaḥ sarvaḥ lokaḥ abhyudayena 7 1 P13 | jñāne eva dharmaḥ na api prayoge eva .~(P 13) P I.10.4 -11. 8 1 P13 | kim tarhi <V>śāstrapūrvake prayoge abhyudayaḥ tat tulyam vedaśabdena</ 9 1 1 | 15/26} tasmin ca laukike prayoge sānubandhakānām prayogaḥ 10 1 2 | asmadaḥ saviśeṣaṇasya prayoge na iti eva .~(1.2.58) P 11 1 2 | 120/186} tasmin ca laukike prayoge sarūpāṇi etāni .~(1.2.64. 12 1 2 | 127/186} tasmin ca laukike prayoge prātipadikānām prayogaḥ 13 1 2 | yathājātīyakānām dvitīyasya padasya prayoge sāmarthyam asti tathājātīyakānām 14 1 2 | tiṅantānām dvitīyasya padasya prayoge sāmarthyam asti .~(1.2.64. 15 2 3 | aparaḥ āha : akākārayoḥ prayoge pratiṣedhaḥ na iti vaktavyam .~( 16 2 3 | 838 - 840 {3/59} salliṭoḥ prayoge na iti vaktavyam .~(2.3. 17 2 3 | 840 {6/59} kikinoḥ api prayoge pratiṣedhaḥ yathā syāt .~( 18 2 3 | 841 - 842 {15/24} kṛtyānām prayoge ṣaṣṭhī na bhavati iti .~( 19 3 1 | sāmarthyam tu iha draṣṭavyam prayoge .~(3.1.94.2) P II.78.8 - 20 3 1 | 193 - 198 {88/117} atha prayoge asarūpāṇām vāvidhiḥ nyāyyaḥ .~( 21 3 1 | III.193 - 198 {89/117} <V>prayoge cet lādeśeṣu pratiṣedhaḥ</ 22 3 1 | R III.193 - 198 {90/117} prayoge cet lādeśeṣu pratiṣedhaḥ 23 3 1 | 193 - 198 {95/117} atha prayoge asarūpāṇām vāvidhau na sarvam 24 3 1 | 193 - 198 {113/117} yaḥ prayoge ca prāk ca prayogāt .~(3. 25 3 1 | 117} anubandhabhinnāḥ ca prayoge sarūpāḥ .~(3.1.94.3) P II. 26 5 2 | 153 {16/43} sati api asteḥ prayoge yathā iha bahuvacanam śrūyate 27 6 1 | tathā śabdasya api jñāne prayoge prayojanam uktam .~(6.1. 28 6 4 | 19/32} tasmin ca laukike prayoge sānubandhakānām prayogaḥ 29 8 2 | akriyamāṇe hi haihegrahaṇe tayoḥ prayoge anyasya syāt .~(8.2.85)


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License