Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
patham 7
pathan 2
pathante 1
pathanti 29
pathasya 1
pathat 7
pathatah 1
Frequency    [«  »]
29 krñah
29 mukte
29 napumsakam
29 pathanti
29 pathyante
29 prakrteh
29 prathamah
Patañjali
Mahabhasya

IntraText - Concordances

pathanti

   Part,  -
1 1 3 | 14 {13/17}     yājñikāḥ paṭhanti .~(P 3) P I.1.14 - 2.2  2 1 4 | 11 R I.16 {2/3yājñikāḥ paṭhanti : prayājāḥ savibhaktikāḥ 3 1 4 | sārasvatīm. yājñikāḥ paṭhanti : āhitāgniḥ apaśabdam prayujya 4 1 4 | 2/6}           yājñikāḥ paṭhanti : daśamyuttarakālam putrasya 5 1 5 | śam iti evamādīn śabdān paṭhanti .~(P 5) P I.5.5 -11  R I. 6 1 1 | iti ca matvā kroṣṭrīyāḥ paṭhanti : niyamāt ikaḥ guṇavṛddhī 7 1 1 | 241 {10/48} bhāradvājīyāḥ paṭhanti ghusañjñāyām prakṛtigrahaṇam 8 1 1 | na api dharmasūtrakārāḥ paṭhanti apavādaiḥ utsargāḥ bādhyantām 9 1 1 | 411 {15/45} bhāradvājīyāḥ paṭhanti : <V>ekadeśavikṛteṣu upasaṅkhyānam</ 10 1 2 | 32 {17/21} bhāradvājīyāḥ paṭhanti : <V>nityam akittvam iḍādyoḥ </ 11 1 3 | api yathā bhāradvājīyāḥ paṭhanti tathā bhavitavyam pratiṣedhena : 12 2 1 | ācāryāḥ kāryavat buddhim kṛtvā paṭhanti kāryāḥ śabdāḥ iti .~(2.1. 13 3 1 | 120 {10/11} bhāradvājīyāḥ paṭhanti .~(3.1.38) P II.46.17 - 14 3 1 | api yathā bhāradvājīyāḥ paṭhanti tathā bhavitavyam pratiṣedhena .~( 15 3 1 | 177 {14/15} bhāradvājīyāḥ paṭhanti .~(3.1.89) P II.70.9 - 15 16 3 2 | 12/38} evam hi saunāgāḥ paṭhanti .~(3.2.56) P II.105.3 -20 17 3 2 | ke cit ā kveḥ iti sūtram paṭhanti ke cit prāk kveḥ iti .~( 18 3 2 | 20} tatra ye ā kveḥ iti paṭhanti taiḥ kvip api ākṣiptaḥ bhavati .~( 19 4 1 | 10/11} evam hi saunāgāḥ paṭhanti .~(4.1.74) P II.228.2 - 20 4 1 | 540 {31/39} bhāradvājīyāḥ paṭhanti <V>siddham tu kulākhyebhyaḥ 21 4 1 | 21/26} evam hi saunāgāḥ paṭhanti nañsnañīkakkhuṃstaruṇatalunānām 22 4 1 | 67/200} evam hi yājñikāḥ paṭhanti .~(4.1.93) P II.247.2 - 23 4 3 | 38/52} evam hi saunāgāḥ paṭhanti .~(4.3.155) P II.324.9 - 24 5 1 | na api dharmasūtrakārāḥ paṭhanti imanicprabhṛtibhiḥ apavādaiḥ 25 6 1 | 431 {142/188} pacanti , paṭhanti .~(6.1.91.2) P III.70.15 - 26 6 1 | 8/17} evam hi saunāgāḥ paṭhanti .~(6.1.95) P III.76.8 - 27 6 3 | 27/28} evam hi saunāgāḥ paṭhanti .~(6.3.43) P III.158.21 - 28 6 4 | 723 {5/39} bhāradvājīyāḥ paṭhanti bhrasjaḥ ropadhayoḥ lopaḥ 29 6 4 | 795 {19/19} bhāradvājīyāḥ paṭhanti : ṇau iṣṭhavat prātipadikasya


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License