Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
muktasamsayau 1
muktasamsaye 1
muktasamsayena 2
mukte 29
muladevah 1
mulakena 1
mulam 1
Frequency    [«  »]
29 jñapyate
29 kritam
29 krñah
29 mukte
29 napumsakam
29 pathanti
29 pathyante
Patañjali
Mahabhasya

IntraText - Concordances

mukte

   Part,  -
1 2 1 | 577 - 579 {3/28} samāsena mukte vākyam api yathā syāt .~( 2 2 1 | prayojanam avyayībhāvena mukte ṣaṣṭhīsamāsaḥ yathā syāt .~( 3 2 1 | tat yatha ekadeśisamāsena mukte ṣaṣṭhīsamāsaḥ na bhavati .~( 4 2 1 | kāraṇam ekadeśisamāsena mukte ṣaṣṭhīsamāsaḥ na bhavati .~( 5 2 2 | 657 - 660 {3/64} samāsena mukte vākyam api yathā syāt .~( 6 2 2 | 660 {9/64} ekadeśisamāsena mukte ṣaṣṭhīsamāsaḥ api yathā 7 2 2 | vibhāṣā tatra apavādena mukte utsargaḥ na bhavati iti .~( 8 2 2 | II.657 - 660 {38/64} ṅīpa mukte ṅīṣ na bhavati .~(2.2.3) 9 2 2 | 44/64} ekadeśisamāsena mukte ṣaṣṭhīsamāsaḥ na bhavati .~( 10 2 2 | 660 {46/64} avyayībhāvena mukte bahuvrīhiḥ na bhavati .~( 11 2 2 | II.657 - 660 {48/64} iñā mukte aṇ na bhavati .~(2.2.3) 12 2 2 | 660 {50/64} taddhitena mukte upagvapatyam iti na sidhyati .~( 13 2 2 | R II.660 {6/20} samāsena mukte vākyam api yatha syāt .~( 14 3 2 | 238 - 240 {5/38} khyunā mukte lyuṭā bhavitavyam .~(3.2. 15 3 2 | 34/38} atha idānīm anena mukte tācchīlilaḥ iṣṇuc vidhīyate .~( 16 4 1 | 39/39} ḍāppratiṣedhābhyām mukte ṅībrau api yathā syātām 17 4 1 | III.468 - 469 {7/32} ḍāpā mukte pratiṣedhaḥ api yathā syāt 18 4 1 | 12/32} ḍāppratiṣedhābhyām mukte ṅīp api yathā syāt .~(4. 19 4 1 | 30/32} ḍāppratiṣedhābhyām mukte ṅībrau yathā syātām iti .~( 20 4 1 | evam api dikpūrvapadāt ṅīpā mukte ṅīṣ prasajyeta .~(4.1.60) 21 4 1 | vibhāṣā tatra apavādena mukte utsargaḥ na bhavati iti .~( 22 4 1 | 611 - 612 {13/13} ṇyena mukte yaḥ yataḥ prāpnoti saḥ tataḥ 23 5 2 | kimartham idam ucyate na yatā mukte dhānyānām bhavane kṣetre 24 5 2 | 105 {35/43} atha yatā mukte dhānyānām bhavane kṣetre 25 5 2 | akārāntāni tebhyaḥ lacā mukte iniṭhanau prapnutaḥ iniṭhanau 26 5 3 | 226 - 229 {3/80} bahucā mukte vākyam api yathā syāt .~( 27 7 4 | iti iyati ucyamāne guṇena mukte ittvam prasajyeta .~(7.4. 28 7 4 | iti ucyamāne hrasvena mukte yathāprāptaḥ guṇaḥ bhaviṣyati~( 29 8 3 | 3/29} atha idānīm anena mukte pūrveṇa ṣatvam vibhāṣā kasmāt


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License