Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
jhalgrahanani 2
jhalgrahanasya 1
jhalgrahanena 6
jhali 29
jhaljatih 2
jhallaksanah 6
jhallaksanam 2
Frequency    [«  »]
29 etayoh
29 etena
29 gotrat
29 jhali
29 jñapyate
29 kritam
29 krñah
Patañjali
Mahabhasya

IntraText - Concordances

jhali

   Part,  -
1 1 SS1 | 60 - 69 {104/109} jhalo jhali : avāttām avāttam avātta 2 1 SS5 | I.93 - 94 {28/30} jhalaḥ jhali iti iha na syāt : adāgdhām 3 1 1 | 25/76} naḥ ca apadāntasya jhali iti evam bhaviṣyati .~(1. 4 1 1 | 54/76} naḥ ca apadāntasya jhali iti evam bhaviṣyati .~(1. 5 1 1 | 531 - 535 {26/38} jhalaḥ jhali : avāttām avāttam avātta 6 1 2 | 3 - 7 {37/54} sṛjidṛśoḥ jhali am akiti : sisṛkṣati didṛkṣate : 7 5 3 | 182 {34/59} bahuvacane jhali et iti ettvam prāpnoti .~( 8 6 1 | 311 - 317 {143/159} saṅi jhali iti kutvādīni na sidhyanti .~( 9 6 1 | ekāraḥ ca bhavati bahuvacane jhali iti .~(6.1.102.2) P III. 10 6 1 | ṣaṭtricaturbhyaḥ halādiḥ jhali upottamam iti anena svareṇa 11 6 1 | anudāttopadeśavanatitanotyādīnām anunāsikalopaḥ jhali kṅiti iti .~(6.1.196) P 12 6 4 | 15 R IV.683 - 686 {33/36} jhali tāvat na doṣaḥ .~(6.4.19. 13 6 4 | 712 - 713 {15/21} prakṛtam jhali kṅiti iti anuvartate .~( 14 6 4 | anunāsikasya ākāraḥ bhavati jhali kṅiti .~(6.4.42.1) P III. 15 6 4 | anunāsikasya ākāraḥ bhavati jhali iti eva .~(6.4.42.1) P III. 16 7 1 | 20.3 {6/38} bahuvacane jhali et osi ca .~(7.1.12) P III. 17 7 1 | R V.18.15 - 20.3 {14/38} jhali lopaḥ kariṣyate .~(7.1.12) 18 7 1 | 20.3 {15/38} na śakyaḥ jhali lopaḥ kartum .~(7.1.12) 19 7 2 | 180 - 182 {16/31} <V>na jhali iti anuvartanāt</V> .~(7. 20 7 2 | 13 R V.180 - 182 {17/31} jhali iti tatra anuvartate .~( 21 7 2 | 19/31} supi ca bahuvacane jhali et iti .~(7.2.107.1) P III. 22 7 2 | ettvam bhavet tasmin na jhali iti anuvartanāt , pratyayasthāt 23 7 3 | 235.3 - 7 {5/9} bahuvacane jhali et iti asya avakāśaḥ .~( 24 7 3 | 7/7} supi ca bahuvacane jhali et iti~(7.3.113) P III.341. 25 8 2 | niṣṭhādeśasya asiddhatvāt jhali iti ṣatvam prāpnoti .~(8. 26 8 2 | kruñcā iti atra coḥkuḥ jhali iti kutvam prāpnoti saṅi 27 8 2 | 405.1 - 2 R V.394 {3/3} jhali jhaṣantasya iti ucyate tathoḥ 28 8 2 | iti ucyate tathoḥ ca ayam jhali jhaṣantaḥ bhavati na anyatra~( 29 8 2 | ānantaryam iha āśrīyate jhali jhaṣantasya iti .~(8.2.38.


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License