Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
ete 162
etebhyah 10
eteh 2
etena 29
etesam 36
etesu 11
eti 8
Frequency    [«  »]
29 devadattena
29 drstah
29 etayoh
29 etena
29 gotrat
29 jhali
29 jñapyate
Patañjali
Mahabhasya

IntraText - Concordances

etena

   Part,  -
1 1 10 | atha kim naḥ etena idam nityam idam anityam 2 1 SS1 | prātipadikāni agrahaṇāni teṣām etena abhyupāyena upadeśaḥ codyate .~(; 3 1 1 | 54/69} atha kim naḥ etena prārambhaḥ yatnasya prayatnaḥ 4 1 1 | 6 R I.207 - 211 {33/80} etena sarveṇa samuditena vākyena 5 1 1 | 46/57} evam tarhi kim naḥ etena yatnena yat siddhaḥ plutaḥ 6 1 1 | 54/57} evam tarhi kim naḥ etena kāryakālam sañjñāparibhāṣam 7 1 2 | praśliṣṭanirdeśaḥ iti kutaḥ tu etat : etena ānupūrvyeṇa sanniviṣṭānām 8 1 2 | R II.119 - 133 {133/186} etena eva abhihitam sūtreṇa sarūpāṇām 9 1 2 | 133 {145/186} etat api etena eva abhihitam sūtreṇa sarūpāṇām 10 1 3 | 6 R II.185 - 192 {38/70} etena eva abhihitam sūtreṇa bhūvādayaḥ 11 1 4 | 317 - 319 {26/27} api ca etena ānupūrvyeṇa sanniviṣṭānām 12 1 4 | 17 R II.425 - 428 {21/27} etena karmasañjñā sarvā siddhā 13 1 4 | 432 - 435 {17/19} na ca etena karmaṇā kaḥ cit api akarmakaḥ .~( 14 2 1 | 516 {40/109} nanu ca na etena evam bhavitavyam .~(2.1. 15 2 3 | 774 - 777 {32/40} na ca etena karmaṇā kaḥ cid api akarmakaḥ .~( 16 2 3 | 15 R II.789 - 791 {19/33} etena aham sañjñāye .~(2.3.18) 17 2 3 | tasmin bhavitavyam na ca etena avayavena samudāyaḥ dyotyate .~( 18 2 3 | 825 {51/72} nanu ca na etena evam bhavitavyam .~(2.3. 19 3 1 | 185 - 186 {3/11} yatra etena śabdena nirdeśaḥ kriyate .~( 20 3 1 | ya ca na śrūyate yatra ca etena śabdena nirdeśaḥ kriyate 21 3 2 | nanu ca kartari api vai etena eva vidhīyate .~(3.2.83) 22 3 2 | ca uktam kartari api vai etena eva vidhīyate .~(3.2.83) 23 6 1 | 87/87} samudāyapadatvam etena </V>.~(6.1.2.1) P III.5. 24 7 1 | 38.4 {42/50} nanu ca na etena evam bhavitavyam .~(7.1. 25 7 1 | 33/82} atha kim naḥ etena āhatya anāhatya iti .~( 26 7 3 | dhātvavayavena avyavadhānam etena punaḥ saṅghātena vyavadhānam 27 7 4 | 7 R V.242 - 245 {33/54} etena punaḥ saṅghatena vayvadhānam 28 7 4 | V.276.1 - 278.3 {12/48} etena punaḥ saṅghātena vyavadhānam 29 8 3 | V.458 - 460 {8/39} astu etena vibhāṣā pūrveṇa nityaḥ vidhiḥ


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License