Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
etavisesanena 1
etaya 9
etayati 1
etayoh 29
ete 162
etebhyah 10
eteh 2
Frequency    [«  »]
29 chasya
29 devadattena
29 drstah
29 etayoh
29 etena
29 gotrat
29 jhali
Patañjali
Mahabhasya

IntraText - Concordances

etayoh

   Part,  -
1 1 1 | 14 R I.197 - 202 {50/69} etayoḥ eva tarhi mithaḥ savarṇasañjñā 2 1 1 | 303 - 304 {14/14} na ca etayoḥ arthayoḥ liṅgasaṅkhyābhyām 3 1 1 | nirdeśaḥ upapadyate na api etayoḥ kāryayoḥ sambhavaḥ asti .~( 4 1 1 | nirdeśaḥ upapadyate na api etayoḥ kāryayoḥ sambhavaḥ asti .~( 5 1 1 | 86} athavā anāntaryam eva etayoḥ āntaryam .~(1.1.50.5) P 6 1 1 | 373 - 377 {65/86} etat eva etayoḥ āntaryam .~(1.1.50.5) P 7 1 2 | II.85 - 88 {25/34} na ca etayoḥ arthayoḥ liṅgasaṅkhyābhyām 8 1 2 | 150 {53/54} kaḥ punaḥ etayoḥ jāticodanayoḥ viśeṣaḥ .~( 9 1 4 | bhuvadvadbhyaḥ dhārayadbhyaḥ etayoḥ padasañjñā vaktavyā .~(1. 10 2 1 | 380.14 - 16 R II.575 {4/4} etayoḥ ca eva arthayoḥ āṅ karmapravacanīyasañjñaḥ 11 2 1 | II.628 - 632 {33/34} na etayoḥ āvaśyakaḥ samāveśaḥ .~(2. 12 3 1 | kāraṇam dhātau viśeṣyamāṇe etayoḥ viśeṣayoḥ viśeṣayiṣyate .~( 13 3 1 | R III.216 - 217 {12/18} etayoḥ eva yonisambandhayoḥ na 14 3 1 | niyamāṛtham bhaviṣyati : etayoḥ eva yonisambandhayoḥ na 15 3 3 | 327 {24/60} kaḥ punaḥ etayoḥ bhāvayoḥ viśeṣaḥ .~(3.3. 16 4 1 | 519 - 521 {6/8} kaḥ punaḥ etayoḥ jātilakṣaṇayoḥ viśeṣaḥ .~( 17 4 1 | R III.574 - 590 {29/200} etayoḥ ca eva parihāraḥ paṭhiṣyati 18 4 2 | III.644 - 647 {7/52} na etayoḥ chandasi sāmūhikaḥ dṛśyate .~( 19 4 2 | R III.650 - 651 {2/3} na etayoḥ āvaśyakaḥ samāveśaḥ .~(4. 20 4 3 | III.733 {1/8} kimartham etayoḥ iti ucyate .~(4.3.143) P 21 4 3 | R III.733 {3/8} mayaṭ etayoḥ iti ucyate apavādaviṣaye 22 4 3 | 2 - 7 R III.733 {5/8} <V>etayoḥ iti arthanirdeśaḥ</V> .~( 23 4 3 | 324.2 - 7 R III.733 {6/8} etayoḥ iti arthanirdeśaḥ draṣṭavyaḥ .~( 24 4 3 | suhṛt bhūtvā anvācaṣṭe : etayoḥ iti arthanirdeśaḥ iti .~( 25 5 2 | R IV.147 - 153 {2/43} na etayoḥ āvaśyakaḥ samāveśaḥ .~(5. 26 5 3 | 21 R IV.340 {2/10} na etayoḥ āvaśyakaḥ samāveśaḥ .~(5. 27 5 3 | 15 R IV.243 {2/12} kaḥ etayoḥ arthayoḥ viśeṣaḥ .~(5.3. 28 6 1 | 27} svāt īra , īrin iti etayoḥ vṛddhiḥ vaktavyā .~(6.1. 29 6 1 | pararūpaprakaraṇe tu , nu, iti etayoḥ vakārādau nipāte upasaṅkhyānam


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License