Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
devadattayajñadattavisnumitranam 1
devadattayam 3
devadatte 11
devadattena 29
devadatth 1
devadattih 1
devadattika 1
Frequency    [«  »]
29 atidisyate
29 bhavata
29 chasya
29 devadattena
29 drstah
29 etayoh
29 etena
Patañjali
Mahabhasya

IntraText - Concordances

devadattena

   Part,  -
1 1 1 | devadattam , hārayati bhāram devadattena .~(1.1.44.8) P I.109.4 - 2 1 1 | devadattam , kārayati kaṭam devadattena .~(1.1.44.8) P I.109.4 - 3 1 4 | 429 - 431 {8/37} hvāyayati devadattena .~(1.4.52.1) P I.336.19 - 4 1 4 | 431 {10/37} krandayati devadattena .~(1.4.52.1) P I.336.19 - 5 1 4 | 431 {12/37} śabdāyayati devadattena iti .~(1.4.52.1) P I.336. 6 1 4 | 431 - 432 {4/26} ādayate devadattena .~(1.4.52.2) P I.337.14 - 7 1 4 | 431 - 432 {9/26} khādayati devadattena .~(1.4.52.2) P I.337.14 - 8 1 4 | 431 - 432 {12/26} nāyayati devadattena .~(1.4.52.2) P I.337.14 - 9 1 4 | 16/26} vāhayati bhāram devadattena .~(1.4.52.2) P I.337.14 - 10 1 4 | 23/26} bhakṣayati piṇḍīm devadattena .~(1.4.52.2) P I.337.14 - 11 1 4 | 5/10} abhivādayate gurum devadattena .~(1.4.53) P I.338.11 - 12 2 1 | 587 {45/50} ārūḍhaḥ vṛkṣaḥ devadattena iti .~(2.1.24) P I.383.2 - 13 2 1 | tiṣṭhatu dadhnā odanaḥ bhujyate devadattena .~(2.1.34 - 35) P I.386. 14 2 3 | na prāpnoti. āsyate māsam devadattena iti .~(2.3.5) P I.445.13 - 15 2 3 | R II.796 {26/31} tulyaḥ devadattena iti .~(2.3.22) P I.454.2 - 16 3 1 | 138 {21/52} upāśleṣi kanyā devadattena iti .~(3.1.46) P II.54.2 - 17 3 1 | 153 {9/87} pacyate odanaḥ devadattena .~(3.1.67.3) P II.58.24 - 18 3 1 | 153 {10/87} paṭhyate vidyā devadattena .~(3.1.67.3) P II.58.24 - 19 3 1 | 153 {42/87} pacyate odanaḥ devadattena .~(3.1.67.3) P II.58.24 - 20 3 1 | 153 {43/87} paṭhyate vidyā devadattena .~(3.1.67.3) P II.58.24 - 21 3 4 | svāduṅkāram yavāgūḥ bhujyate devadattena iti devadatte tṛtīyā yathā 22 3 4 | paktvā odanaḥ bhujyate devadattena iti .~(3.4.26.2) P II.174. 23 3 4 | bhoktum odanaḥ pacyate devadattena .~(3.4.26.2) P II.174.9 - 24 3 4 | paktvā odanam grāmaḥ gamyate devadattena .~(3.4.26.2) P II.174.9 - 25 4 2 | 271.2 - 5 R III.629 {2/6} devadattena raktam vastram .~(4.2.1) 26 5 1 | 351.6 R IV.39 - 40 {4/38} devadattena krītam .~(5.1.37) P II.350. 27 5 1 | 351.6 R IV.39 - 40 {9/38} devadattena pāṇinā krītam iti .~(5.1. 28 6 1 | 11/11} śrapitam kṣīram devadattena yajñadattena iti .~(6.1. 29 8 1 | 332 - 333 {13/17} uhyantām devadattena śālayaḥ yajñadattena bhokṣyante


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License