Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
bhavasadhane 2
bhavasya 8
bhavat 21
bhavata 29
bhavatah 201
bhavatam 2
bhavatastasyavyakhyanau 1
Frequency    [«  »]
29 arthavat
29 asamartham
29 atidisyate
29 bhavata
29 chasya
29 devadattena
29 drstah
Patañjali
Mahabhasya

IntraText - Concordances

bhavata

   Part,  -
1 1 SS5 | 94/101} katham yaḥ eṣaḥ bhavatā varṇānām arthavattāyām hetuḥ 2 1 SS5 | 98/101} idam khalu api bhavatā varṇānām arthavattām bruvatā 3 1 1 | sarvanāmnaḥ tṛtīyā ca : bhavatā hetunā , bhavataḥ hetoḥ 4 1 1 | katham punaḥ icchatā api bhavatā bahiraṅgena pratiṣedhena 5 1 1 | tat yathā loke : grāmaḥ bhavatā gantavyaḥ na .~(1.1.44. 6 1 1 | 18/29} tat yathā : grāmaḥ bhavatā gantavyaḥ navaḥ .~(1.1.44. 7 1 1 | 29} tat yathā : yavāgūḥ bhavatā bhoktavyā navā .~(1.1.44. 8 1 1 | sampratyayaḥ bhavati : yavāgūḥ bhavatā bhoktavyā navā .~(1.1.44. 9 1 1 | sampratyayaḥ bhavati : yavāgūḥ navā bhavatā bhoktavyā .~(1.1.44.2) P 10 1 1 | talope na sidhyanti : avadhi bhavatā dasyuḥ , agāyi bhavatā grāmaḥ , 11 1 1 | avadhi bhavatā dasyuḥ , agāyi bhavatā grāmaḥ , adhyagāyi bhavatā 12 1 1 | bhavatā grāmaḥ , adhyagāyi bhavatā anuvākaḥ .~(1.1.63.4) P 13 1 3 | 179 - 185 {32/84} yathā hi bhavatā karotinā pacādīnām sāmānādhikaraṇyam 14 1 3 | 185 - 192 {11/70} yathā hi bhavatā kriyāvacane dhātau karotinā 15 1 4 | 319 - 325 {39/86} yaḥ ca bhavatā hetuḥ vyapadiṣṭaḥ apratipattiḥ 16 1 4 | 319 - 325 {43/86} yaḥ ca bhavatā hetuḥ vyapadiṣṭaḥ tṛjādibhiḥ 17 1 4 | II.319 - 325 {50/86} iha bhavatā dvau hetū vyapadiṣṭau .~( 18 1 4 | 379 - 386 {45/93} yathā hi bhavatā karaṇādhikaraṇayoḥ kartṛtvam 19 3 1 | ekavacanam eva : āsyate bhavatā , āsyate bhavadbhyām , āsyate 20 3 1 | 16/25} īṣatpānaḥ somaḥ bhavatā .~(3.1.94.3) P II.80.15 - 21 3 3 | III.325 - 327 {51/60} kaḥ bhavatā dāyaḥ dattaḥ .~(3.3.19) 22 3 3 | III.325 - 327 {52/60} kaḥ bhavatā lābhaḥ labdhaḥ iti .~(3. 23 3 3 | 345 - 346 {3/7} anāḍhyena bhavatā īṣadāḍhyena śakyam bhavitum 24 3 3 | bhavitum īṣadāḍhyambhavam bhavatā .~(3.3.127) P 157.2 - 7 25 4 1 | sarvanāmnaḥ tṛtīyā ca iha eva syāt bhavatā hetunā bhavataḥ hetoḥ iti .~( 26 5 3 | 22 R IV.183 {17/45} tena bhavatā .~(5.3.14) P II.405.14 - 27 5 3 | 22 R IV.183 {18/45} tatra bhavatā tataḥ bhavatā .~(5.3.14) 28 5 3 | 45} tatra bhavatā tataḥ bhavatā .~(5.3.14) P II.405.14 - 29 6 4 | katham punaḥ icchatā api bhavatā udāttebhyaḥ anena eva iṭ


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License