Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
atidiste 3
atidisyamane 2
atidisyatam 1
atidisyate 29
atidisyeta 9
atidisyete 3
atiduram 1
Frequency    [«  »]
29 arthagrahanam
29 arthavat
29 asamartham
29 atidisyate
29 bhavata
29 chasya
29 devadattena
Patañjali
Mahabhasya

IntraText - Concordances

atidisyate

   Part,  -
1 1 1 | 7/26} sthānikāryam ādeśe atidiśyate guruvat guruputraḥ iti yathā .~( 2 1 1 | yat kāryam tat guruputre atidiśyate , evam iha api sthānikāryam 3 1 1 | iha api sthānikāryam ādeśe atidiśyate .~(1.1.56.2) P I.133.17 - 4 1 1 | brāhmaṇakāryam tat kṣatriye atidiśyate .~(1.1.56.3) P I.134.10 - 5 1 1 | māṭhare kauṇḍinye na tat atidiśyate .~(1.1.56.3) P I.134.10 - 6 1 1 | sāmānyam yat pratyayakāryam tat atidiśyate yat viśiṣṭam valādeḥ iti 7 1 1 | viśiṣṭam valādeḥ iti na tat atidiśyate .~(1.1.56.3) P I.134.10 - 8 1 1 | yadi tarhi sāmānyam api atidiśyate viśeṣaḥ ca <V>sati āśraye 9 1 2 | pūrvasya yat kāryam tat atidiśyate .~(1.2.1.1) P I.191.2 - 10 1 3 | ātmanepadadarśanam tat sanantasya api atidiśyate .~(1.3.62.3). P I.288.18 - 11 1 3 | ātmanepadaliṅgam tat sanantasya api atidiśyate .~(1.3.62.3). P I.288.18 - 12 2 4 | tathājātīyakam samāsasya atidiśyate .~(2.4.26) P I.478.5 - 479 13 3 1 | katurḥ ayam karmavadbhāvaḥ atidiśyate .~(3.1.87.2) P II.66.9 - 14 6 1 | 40/41} na iha tādrūpyam atidiśyate .~(6.1.85.4) P III.64.9 - 15 6 3 | brāhmaṇakāryam tat kṣatriye atidiśyate .~(6.3.68.1) P III.166.5 - 16 6 3 | māṭhare kauṇḍinye na tat atidiśyate .~(6.3.68.1) P III.166.5 - 17 6 3 | sāmānyam yat pratyayakāryam tat atidiśyate yat viśiṣṭam dvitīyaikavacane 18 6 3 | bhavati prathamayoḥ iti na tat atidiśyate .~(6.3.68.1) P III.166.5 - 19 7 1 | 49} kim iha puṃvadbhāvena atidiśyate .~(7.1.74) P III.267.14 - 20 7 1 | sarvanāmasthāne parataḥ ṅitkāryam atidiśyate .~(7.1.90) P III.271.22 - 21 7 1 | sarvanāmasthāne ṅitkāryam atidiśyate .~(7.1.90) P III.271.22 - 22 7 1 | tṛcaḥ yat śāstram tat atidiśyate .~(7.1.95 - 96.2) P III. 23 7 1 | rūpātideśaḥ : tṛcaḥ yat rūpam tat atidiśyate iti .~(7.1.95 - 96.2) P 24 7 1 | 82} āṅgam yat kāryam tat atidiśyate .~(7.1.95 - 96.2) P III. 25 7 1 | ca tṛcaḥ yat śāstram tat atidiśyate .~(7.1.95 - 96.2) P III. 26 7 1 | ādeśebhyaḥ yat rūpam tat atidiśyate āhosvit kṛteṣu ādeśeṣu .~( 27 7 1 | ādeśebhyaḥ yat rūpam tat atidiśyate ṛkāraḥ ekaḥ atidiṣṭaḥ anaṅguṇaraparatvadīrghatvāni 28 7 1 | ādeśebhyaḥ yat rūpam tat atidiśyate .~(7.1.95 - 96.2) P III. 29 7 4 | abhyāsarūpam tat sanvadbhāvena atidiśyate na ca mīmādīnām sani abhyāsarūpam


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License