Part, -
1 1 1 | 7/26} sthānikāryam ādeśe atidiśyate guruvat guruputraḥ iti yathā .~(
2 1 1 | yat kāryam tat guruputre atidiśyate , evam iha api sthānikāryam
3 1 1 | iha api sthānikāryam ādeśe atidiśyate .~(1.1.56.2) P I.133.17 -
4 1 1 | brāhmaṇakāryam tat kṣatriye atidiśyate .~(1.1.56.3) P I.134.10 -
5 1 1 | māṭhare kauṇḍinye vā na tat atidiśyate .~(1.1.56.3) P I.134.10 -
6 1 1 | sāmānyam yat pratyayakāryam tat atidiśyate yat viśiṣṭam valādeḥ iti
7 1 1 | viśiṣṭam valādeḥ iti na tat atidiśyate .~(1.1.56.3) P I.134.10 -
8 1 1 | yadi tarhi sāmānyam api atidiśyate viśeṣaḥ ca <V>sati āśraye
9 1 2 | pūrvasya yat kāryam tat atidiśyate .~(1.2.1.1) P I.191.2 -
10 1 3 | ātmanepadadarśanam tat sanantasya api atidiśyate .~(1.3.62.3). P I.288.18 -
11 1 3 | ātmanepadaliṅgam tat sanantasya api atidiśyate .~(1.3.62.3). P I.288.18 -
12 2 4 | tathājātīyakam samāsasya atidiśyate .~(2.4.26) P I.478.5 - 479
13 3 1 | katurḥ ayam karmavadbhāvaḥ atidiśyate .~(3.1.87.2) P II.66.9 -
14 6 1 | 40/41} na iha tādrūpyam atidiśyate .~(6.1.85.4) P III.64.9 -
15 6 3 | brāhmaṇakāryam tat kṣatriye atidiśyate .~(6.3.68.1) P III.166.5 -
16 6 3 | māṭhare kauṇḍinye vā na tat atidiśyate .~(6.3.68.1) P III.166.5 -
17 6 3 | sāmānyam yat pratyayakāryam tat atidiśyate yat viśiṣṭam dvitīyaikavacane
18 6 3 | bhavati prathamayoḥ iti na tat atidiśyate .~(6.3.68.1) P III.166.5 -
19 7 1 | 49} kim iha puṃvadbhāvena atidiśyate .~(7.1.74) P III.267.14 -
20 7 1 | sarvanāmasthāne parataḥ ṅitkāryam atidiśyate .~(7.1.90) P III.271.22 -
21 7 1 | sarvanāmasthāne ṅitkāryam atidiśyate .~(7.1.90) P III.271.22 -
22 7 1 | tṛcaḥ yat śāstram tat atidiśyate .~(7.1.95 - 96.2) P III.
23 7 1 | rūpātideśaḥ : tṛcaḥ yat rūpam tat atidiśyate iti .~(7.1.95 - 96.2) P
24 7 1 | 82} āṅgam yat kāryam tat atidiśyate .~(7.1.95 - 96.2) P III.
25 7 1 | ca tṛcaḥ yat śāstram tat atidiśyate .~(7.1.95 - 96.2) P III.
26 7 1 | ādeśebhyaḥ yat rūpam tat atidiśyate āhosvit kṛteṣu ādeśeṣu .~(
27 7 1 | ādeśebhyaḥ yat rūpam tat atidiśyate ṛkāraḥ ekaḥ atidiṣṭaḥ anaṅguṇaraparatvadīrghatvāni
28 7 1 | ādeśebhyaḥ yat rūpam tat atidiśyate .~(7.1.95 - 96.2) P III.
29 7 4 | abhyāsarūpam tat sanvadbhāvena atidiśyate na ca mīmādīnām sani abhyāsarūpam
|