Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
anista 1
anistadarsanat 4
anistah 3
anistam 29
anistaprasangah 16
anistapratyayasya 1
anistartha 1
Frequency    [«  »]
29 agnih
29 akrtau
29 allopah
29 anistam
29 arthagrahanam
29 arthavat
29 asamartham
Patañjali
Mahabhasya

IntraText - Concordances

anistam

   Part,  -
1 1 1 | 20 RI.392 - 394 {10/12} aniṣṭam prasajyete .~(1.1.52.2) 2 1 3 | 12 R II.173 - 178 {50/55} aniṣṭam ca prāpnoti iṣṭam ca na 3 1 4 | akārakasya </V>. itarathā hi aniṣṭam prasajyeta .~(1.4.23.1) 4 1 4 | 453 - 456 {19/43} yadi ca aniṣṭam dṛśyeta tataḥ yatnārham 5 2 2 | asamāse api cārthasampratyayāt aniṣṭam prāpnoti .~(2.2.29.2). P 6 2 2 | 744 {8/15} na hi kim cit aniṣṭam dṛśyate .~(2.2.30) P I.435. 7 2 2 | 743 - 744 {10/15} yadi ca aniṣṭam drśyete tataḥ yatnārtham 8 2 4 | 16} anucyamāne hi etasmin aniṣṭam prasajyeta .~(2.4.79) P 9 3 1 | 100} asti punaḥ kim cit aniṣṭam yadarthaḥ niyamaḥ syāt .~( 10 3 1 | ārdhadhātukam iti ca ubhayathā aniṣṭam prāpnoti .~(3.1.31). P II. 11 3 1 | iṣṭam na sidhyati idam ca aniṣṭam prāpnoti .~(3.1.31). P II. 12 3 1 | 104 - 107 {19/68} idam ca aniṣṭam na prāpnoti .~(3.1.31). 13 3 3 | niyamārtham iti cet tat aniṣṭam </V>. praiṣādiṣu kṛtyānām 14 3 3 | niyamārtham iti cet tat aniṣṭam prāpnoti .~(3.3.163) P II. 15 3 4 | tatra pratyayaniyame sati aniṣṭam prāpnoti .~(3.4.67.2) P 16 4 1 | agotrārtham iti cet tat aniṣṭam</V> .~(4.1.79) P II.233. 17 4 1 | agotrārtham iti cet tat aniṣṭam prāpnoti .~(4.1.79) P II. 18 4 1 | 538 - 540 {21/39} tat ca aniṣṭam .~(4.1.79) P II.233.3 - 19 6 1 | apāralaukike iti ucyamāne aniṣṭam prasajyeta .~(6.1.49) P 20 6 2 | kriyamāṇe api kṛdgrahaṇe aniṣṭam śakyam vijñātum .~(6.2.50) 21 6 2 | 21} yāvatā kriyamāṇe api aniṣṭam vijñāyate akriyamāṇe ca 22 6 4 | 11 R IV.677 - 679 {31/32} aniṣṭam ca prāpnoti iṣtam ca na 23 6 4 | asaṃyogapūrvasya iti hi ucyamāne aniṣṭam prasajyeta .~(6.4.82) P 24 6 4 | III.233.14 - 234.3 {20/24} aniṣṭam ca prāpnoti iṣṭam ca na 25 7 1 | 256.11 R V.41 - 47 {73/81} aniṣṭam ca prāpnoti iṣṭam ca na 26 7 2 | api ārdhadhātukagrahaṇe aniṣṭam śakyam vijñātum .~(7.2.35) 27 7 2 | 34} yāvatā kriyamāṇe ca aniṣṭam vijñāyate akriyamāṇe ca 28 8 3 | aniṣṭaprasaṅgaḥ .</V> ruvidhau hi sati aniṣṭam prasajyeta .~(8.3.5 - 6, 29 8 3 | aniṣṭaprasaṅgaḥ .</V> itarathā hi aniṣṭam prasajyeta .~(8.3.82) P


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License