Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
pupuvatuh 1
pupuvuh 1
pupuvusah 3
pura 28
purakalpe 2
puralaksanah 6
puralaksanasya 2
Frequency    [«  »]
28 nitah
28 pita
28 pratipadikasya
28 pura
28 satam
28 sidhyanti
28 siti
Patañjali
Mahabhasya

IntraText - Concordances

pura

   Part,  -
1 2 2 | 21 R II.681 - 684 {45/61} purā sūryasya udetoḥ ādheyaḥ .~( 2 2 2 | 21 R II.681 - 684 {46/61} purā vatsānām apākartoḥ .~(2. 3 2 3 | 6 R II.838 - 840 {39/59} purā sūryasya udetoḥ ādheyaḥ .~( 4 2 3 | R II.838 - 840 {40/59} purā vatsānām apākartoḥ .~(2. 5 2 3 | 6 R II.838 - 840 {41/59} purā krūrasya visṛpaḥ virapśin .~( 6 3 2 | 275 - 278 {1/23} <V>sma purā bhūtamātre na sma purā adyatane</ 7 3 2 | sma purā bhūtamātre na sma purā adyatane</V> .~(3.2.118) 8 3 2 | III.275 - 278 {2/23} sma purā bhūtamātre na sma purā adyatane 9 3 2 | sma purā bhūtamātre na sma purā adyatane iti vaktavyam .~( 10 3 2 | tatra smādyartham na sma purā adyatane iti vaktavyam .~( 11 3 2 | kim kṛtam bhavati na sma purā adyatane iti bruvatā kātyāyanena 12 3 2 | pratiṣedhena karoti na sma purā adyatane iti .~(3.2.118) 13 3 2 | ca nanvoḥ ca nivṛttau na purā adyatane iti bhavet etat 14 3 2 | etāvat vaktavyam syāt na purā adyatane iti .~(3.2.118) 15 3 2 | atha buddhiḥ aviśeṣād sma purā hetū</V> .~(3.2.118) P II. 16 3 2 | atha buddhiḥ aviśeṣeṇa sma purā hetū iti .~(3.2.118) P II. 17 3 2 | 1/30} <V>haśaśvadbhyām purā</V> .~(3.2.122) P II.122. 18 3 2 | 279 {9/30} rathena ayam purā yāti .~(3.2.122) P II.122. 19 3 2 | 279 {10/30} rathena ayam purā ayāsīt .~(3.2.122) P II. 20 3 2 | 12/30} rathena ha śaśvat purā yāti .~(3.2.122) P II.122. 21 3 2 | 13/30} rathena ha śaśvat purā ayāsīt .~(3.2.122) P II. 22 3 2 | 279 {24/30} rathena ayam purā yāti .~(3.2.122) P II.122. 23 3 2 | 279 {25/30} rathena ayam purā ayāsīt .~(3.2.122) P II. 24 3 2 | 279 {29/30} na ha sma vai purā śaśvat aparaśuvṛkṇam dahati .~( 25 3 3 | prayojanam yāvat pacati purā pacati iti anapaśabdatvāya</ 26 3 3 | 140.4 R III.314 {4/14} purā bhuṅkte .~(3.3.4) P II.139. 27 3 3 | 140.4 R III.314 {10/14} purā śvaḥ bhuṅkte .~(3.3.4) P 28 8 3 | 6 R V.443 - 444 {24/30} purā krūrasya visṛpaḥ virapśin


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License