Part, -
1 1 1 | 7 R I.121 - 123 {1/13} kutvam kasmāt na bhavati coḥ kuḥ
2 1 1 | 121 - 123 {12/13} padatvāt kutvam bhatvāt jaśvtam na bhavati .~(
3 1 1 | 13} evam iha api bhatvāt kutvam na bhaviṣyati~(1.1.1.2)
4 1 1 | 70/71} tasmin āṣṭamikam kutvam .~(1.1.58.3) P I.153.4 -
5 6 1 | R IV.311 - 317 {95/159} kutvam dvirvacanādhikasya na sidhyati .~(
6 6 1 | abhyāsāt hantihakārasya iti kutvam na sidhyati .~(6.1.9) P
7 6 1 | sanyaṅantasya dvirvacane hanteḥ kutvam aparihṛtam .~(6.1.9) P III.
8 7 3 | 218.8 {1/16} <V>abhyāsāt kutvam asupaḥ</V> .~(7.3.55) P
9 7 3 | 218.8 {2/16} abhyāsāt kutvam asupaḥ iti vaktavyam .~(
10 7 3 | ācāryaḥ anyatra ṇyadhikasya kutvam bhavati iti .~(7.3.56) P
11 7 3 | prajighāyayiṣati iti atra kutvam siddham bhavati~(7.3.57)
12 7 3 | V.219.16 - 220.7 {4/13} kutvam kasmāt na bhavati .~(7.3.
13 7 3 | 6/13} niṣṭhāyām aniṭaḥ kutvam vakṣyāmi seṭaḥ ca ete niṣṭhāyām .~(
14 7 3 | 13} yadi niṣṭhāyām aniṭaḥ kutvam ucyate katham śokaḥ samudraḥ
15 7 3 | 13} <V> śucyubjyoḥ ghañi kutvam</V> .~(7.3.59) P III.331.
16 7 3 | 9/13} śucyubjyoḥ ghañi kutvam vaktavyam .~(7.3.59) P III.
17 7 3 | kaśabdaḥ tasmin āṣṭamikam kutvam~(7.3.61) P III.332.4 - 10
18 7 3 | 10 R V.221.2 - 8 {6/14} kutvam kasmat na bhavati .~(7.3.
19 8 2 | saḥ ṛkvatā gaṇena padatvāt kutvam bhatvāt jaśtvam na bhavati .~(
20 8 2 | 380 - 382 {34/46} padatvāt kutvam bhatvāt jaśtvam na bhavati .~(
21 8 2 | iti atra coḥkuḥ jhali iti kutvam prāpnoti saṅi iti vacanāt
22 8 2 | iyati ucyamāne vakārasya eva kutvam prasajyeta .~(8.2.62) P
23 8 2 | V.407 {4/15} anavakāśam kutvam lopam bādheta .~(8.2.62)
24 8 2 | R V.407 {5/15} sāvakāśam kutvam .~(8.2.62) P III.411.9 -
25 8 2 | punaḥ sati antye anantyasya kutvam syāt .~(8.2.62) P III.411.
26 8 2 | ācāryapravṛttiḥ jñāpayati nāntyasya kutvam bhavati iti yat ayam kvinaḥ
27 8 2 | anyapratyayāntānām api padānte kutvam yathā syāt .~(8.2.62) P
28 8 2 | kvinpratyayasya sarvatra padānte kutvam iṣyate </V>.~(8.2.68) P
|