Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
anunasikabhavat 1
anunasikadvirvacanaparasavarnanam 1
anunasikadvirvacanaparasavarnapratisedhah 2
anunasikah 28
anunasikalopadini 1
anunasikalopah 10
anunasikalopajabhavau 1
Frequency    [«  »]
28 akarmakah
28 anadyatane
28 anantyasya
28 anunasikah
28 arthat
28 asyah
28 avisesat
Patañjali
Mahabhasya

IntraText - Concordances

anunasikah

   Part,  -
1 1 SS5 | nayati iti yaraḥ anunāsike anunāsikaḥ iti anunāsikaḥ prāpnoti .~(; 2 1 SS5 | anunāsike anunāsikaḥ iti anunāsikaḥ prāpnoti .~(;SS 5.2) P I. 3 1 SS6 | sandehaḥ aṇaḥ apragṛhyasya anunāsikaḥ iti .~(;SS 6) P I.34.4 - 4 1 SS6 | anarthakam syāt 'caḥ apragṛhyasya anunāsikaḥ iti eva brūyāt .~(;SS 6) 5 1 1 | 140 - 146 {47/80} evam api anunāsikaḥ prāpnoti .~(1.1.3.1) P I. 6 1 1 | 194 {2/20} nāsikāvacanaḥ anunāsikaḥ iti iyati ucyamāne yamānusvārāṇām 7 1 1 | 194 {5/20} mukhavacanaḥ anunāsikaḥ iti iyati ucyamāne kacaṭatapānām 8 1 1 | bhavitavyam sañjñayā ca nāma anunāsikaḥ bhāvyate .~(1.1.8.3) P I. 9 1 1 | 195 {10/18} na sañjñayā anunāsikaḥ bhāvyate .~(1.1.8.3) P I. 10 1 1 | ananunāsikasya prasaṅge anunāsikaḥ sādhuḥ bhavati iti .~(1. 11 1 1 | 53/57} aṇaḥ apragṛhyasya anunāsikaḥ iti .~(1.1.11.1) P I.66. 12 1 1 | 11/89} aṇaḥ apragṛhyasya anunāsikaḥ iti .~(1.1.12) P I.68. 9 - 13 1 1 | brūyāt aṇaḥ apragṛhyasya anunāsikaḥ adasaḥ na iti .~(1.1.12) 14 1 1 | ācāryasya matena dīrghaḥ anunāsikaḥ pragṛhyasañjñakaḥ ca u;m 15 1 3 | abhre ā;m apaḥ : uddeśe yaḥ anunāsikaḥ tasya bhūt iti .~(1.3. 16 1 3 | 202 {36/63} upadeśane yaḥ anunāsikaḥ saḥ itsañjñaḥ bhavati iti 17 1 3 | bhaviṣyati ikārasya upadeśe ac anunāsikaḥ iti .~(1.3.7.2) P I.263. 18 1 3 | 21/26} tatra upadeśe ac anunāsikaḥ it iti itsañjñā bhaviṣyati .~( 19 1 3 | 212 {6/24} upadeśe ac anunāsikaḥ it iti .~(1.3.9.1) P I.264. 20 6 1 | 20 R IV.375 - 376 {14/26} anunāsikaḥ paraḥ asmāt saḥ ayam anunāsikaparaḥ , 21 6 1 | 20 R IV.375 - 376 {16/26} anunāsikaḥ paraḥ asmin saḥ ayam anunāsikaparaḥ , 22 6 1 | 376 {18/26} asiddhaḥ atra anunāsikaḥ .~(6.1.67) P III.45.4 - 23 6 1 | 5 R IV.466 {8/8} āṅaḥ anunāsikaḥ chandasi bahulam .~(6.1. 24 6 3 | yat hi tat yaraḥ anunāsike anunāsikaḥ va iti padāntasya iti evam 25 7 1 | anunāsikaparatvāt iti na evam vijñāyate anunāsikaḥ paraḥ ābhyām tau imau anunāsikaparau 26 7 1 | 238.13 R V.3 - 7 {9/57} anunāsikaḥ paraḥ anayoḥ tau imau anunāsikaparau 27 7 2 | aṣṭanjanādipathimathyātveṣu āntaratamyāt anunāsikaḥ prāpnoti .~(7.2.84) P III. 28 8 3 | 13/31} aṇaḥ apragṛhyasya anunāsikaḥ iti .~(8.3.34) P III.430.


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License