Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
anadyatanasya 1
anadyatanavat 4
anadyatanavatpratisedhe 2
anadyatane 28
anagamakanam 2
anagame 2
anagaranam 1
Frequency    [«  »]
29 utaho
29 vidhin
28 akarmakah
28 anadyatane
28 anantyasya
28 anunasikah
28 arthat
Patañjali
Mahabhasya

IntraText - Concordances

anadyatane

   Part,  -
1 3 1 | ayam tarhi bhūte parokṣe anadyatane laṅ vidhīyate .~(3.1.40) 2 3 2 | 261 - 263 {30/36} tataḥ anadyatane laṅ .~(3.2.108) P II.115. 3 3 2 | R III.261 - 263 {31/36} anadyatane bhūte kāle laṅ bhavati .~( 4 3 2 | apavādasya nimittābhāvāt anadyatane hi tayoḥ vidhānam</V> .~( 5 3 2 | R III.266 - 267 {19/35} anadyatane hi tayoḥ vidhānam .~(3.2. 6 3 2 | R III.266 - 267 {20/35} anadyatane hi tau vidhīyete laṅluṭau .~( 7 3 2 | apavādasya nimittābhāvāt anadyatane hi tayoḥ vidhānam iti eva .~( 8 3 2 | III.268 - 269 {1/21} <V>anadyatane iti bahuvrīhinirdeśaḥ adya 9 3 2 | 7 R III.268 - 269 {2/21} anadyatane iti bahuvrīhinirdeśaḥ kartavyaḥ .~( 10 3 2 | 3/21} avidyamānādyatane anadyatane iti .~(3.2.111) P II.118. 11 3 2 | nañkāryam </V>. laṭ sme iti atra anadyatane iti etat anuvartiṣyate .~( 12 3 2 | smalakṣaṇaḥ purālakṣaṇaḥ ca anadyatane bhavataḥ iti .~(3.2.120) 13 3 3 | 1/40} <V>bhaviṣyati iti anadyatane upasaṅkhyānam</V> .~(3.3. 14 3 3 | 313 {2/40} bhaviṣyati iti anadyatane upasaṅkhyānam kartavyam .~( 15 3 3 | 312 - 313 {6/40} lṛṭ ca anadyatane luṭā bādhyate .~(3.3.3) 16 3 3 | apavādasya nimittābhāvāt anadyatane hi tayoḥ vidhānam iti .~( 17 3 3 | 140.4 R III.314 {14/14} anadyatane luṭ iti atra yāvatpurānipātayoḥ 18 3 3 | 12 - 16 R III.320 {2/11} anadyatane lṛṭaḥ satsñjñau bhavataḥ .~( 19 3 3 | III.320 {6/11} luṭ bhavati anadyatane .~(3.3.15.1) P II.143.12 - 20 3 3 | 320 {9/11} kena vihitasya anadyatane lṛṭaḥ satsañjñau ucyete .~( 21 3 3 | etat eva jñāpayati bhavati anadyatane lṛṭ iti yat ayam anadyatane 22 3 3 | anadyatane lṛṭ iti yat ayam anadyatane lṛṭaḥ satsñjñau śāsti .~( 23 3 3 | yat uktam bhaviṣyati iti anadyatane upasaṅkhyānam .~(3.3.15. 24 3 3 | 321 {11/11} evam tarhi anadyatane iva anadyatane iti .~(3. 25 3 3 | evam tarhi anadyatane iva anadyatane iti .~(3.3.16) P II.144. 26 3 3 | apavādasya nimittābhāvāt anadyatane hi tayoḥ vidhānam</V> .~( 27 3 3 | 18 - 24 R III.347 {10/14} anadyatane hi tayoḥ vidhānam .~(3.3. 28 3 3 | 18 - 24 R III.347 {11/14} anadyatane hi tau vidhīyete laṅliṭau .~(


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License