Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
yulopetvanunasikattvanam 1
yulopetvanunasikattvapratisedhah 1
yuna 4
yunah 27
yune 2
yuni 45
yupadaru 1
Frequency    [«  »]
27 vayam
27 vijñeyam
27 visese
27 yunah
26 antagrahanam
26 antarangatvat
26 antaratamah
Patañjali
Mahabhasya

IntraText - Concordances

yunah

   Part,  -
1 4 1 | 565 {5/50} phāṇṭahṛtasya yūnaḥ chātrāḥ phāṇṭāhṛtāḥ .~(4. 2 4 1 | 565 {9/50} bhāgavittikasya yūnaḥ chātrāḥ bhāgavittāḥ .~(4. 3 4 1 | 565 {12/50} tailāyanīya yūnaḥ chātrāḥ tailāyanīyāḥ .~( 4 4 1 | 565 {15/50} aupagaveḥ yūnaḥ chātrāḥ aupagavīyāḥ .~(4. 5 4 1 | 563 - 565 {25/50} śvāśureḥ yūnaḥ chātrāḥ śvāśurāḥ .~(4.1. 6 4 1 | 563 - 565 {30/50} kaulīneḥ yūnaḥ chātrāḥ kaulīnāḥ .~(4.1. 7 4 1 | 565 {35/50} svāsrīyeḥ yūnaḥ chātrāḥ svāsrīyāḥ .~(4.1. 8 4 1 | 47/50} glaucukāyanasya yūnaḥ chātrāḥ glaucukāyanāḥ .~( 9 4 1 | 563 - 565 {50/50} tasya yūnaḥ chātrāḥ kāpiñjalādāḥ .~( 10 4 1 | 43} <V>prāgdīvyatodhikāre yūnaḥ vṛddhavadatideśaḥ </V>. 11 4 1 | V>. prāgdīvyatodhikāre yūnaḥ vṛddhavadatideśaḥ kartavyaḥ .~( 12 4 1 | vṛddhavadatideśaḥ kriyate aupagaveḥ yūnaḥ chātrāḥ aupagavīyāḥ iti 13 4 1 | etat jñāpyate aupagaveḥ yūnaḥ chātrāḥ aupagavīyāḥ gotrāśrayaḥ 14 4 1 | vuñvidhau jñāpakam śālaṅkeḥ yūnaḥ chātrāḥ śālaṅkāḥ iñaḥ gotre 15 4 1 | 42/43} katham aupagaveḥ yūnaḥ chātrāḥ aupagavīyāḥ .gotreṇa 16 4 1 | R III.574 - 590 {63/200} yūnaḥ ca na prāpnoti .~(4.1.93) 17 4 1 | 621 - 625 {52/80} śālaṅkeḥ yūnaḥ chātrāḥ śālaṅkāḥ pailasya 18 4 1 | etat jñāpyate aupagaveḥ yūnaḥ chātrāḥ aupagavīyāḥ iti 19 4 1 | vuñvidhau jñāpakam śālaṅkeḥ yūnaḥ chātrāḥ śālaṅkāḥ iñaḥ gotre 20 4 1 | 76/80} katham aupagaveḥ yūnaḥ chātrāḥ aupagavīyāḥ .~(4. 21 6 1 | R IV.326 - 330 {76/156} yūnaḥ , yūnā , yūne .~(6.1.13. 22 6 1 | ūrdhvam prāṇāḥ hi utkrāmanti yūnaḥ sthavire āyati .~(6.1.84. 23 6 4 | iti yathā iha bhavati , yūnaḥ paśye iti evam yuvatīḥ lpaśya 24 6 4 | iti yathā iha bhavati , yūnaḥ paśye iti evam yuvatīḥ lpaśya 25 7 1 | śunyāḥ iti atra api syāt .<V> yūnaḥ samprasāraṇe .~(7.1.1.3) 26 7 1 | 24 R V.7 - 9 {12/33} </V>yūnaḥ samprasāraṇe prayojanam .~( 27 7 1 | 13/33} yathā iha bhavati yūnaḥ paśya iti evam yuvatīḥ paśya


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License