Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
samasasvaram 2
samasasvarasya 2
samasasvarena 1
samasasya 27
samasat 21
samasataddhitanam 1
samasataddhitavakyanivrttyartham 1
Frequency    [«  »]
27 rupasiddhih
27 sabdantarasya
27 samartham
27 samasasya
27 samyogadeh
27 sic
27 sritah
Patañjali
Mahabhasya

IntraText - Concordances

samasasya

   Part,  -
1 1 1 | I.328 - 332 {4/43} tena samāsasya eva vibhāṣā sādhutvam syāt .~( 2 1 2 | samānādhikaraṇaḥ karmadhārayaḥ iti cet samāsasya ekārthatvāt sañjñāyāḥ aprasiddhiḥ .~( 3 1 4 | R II.440 - 442 {12/26} samāsasya etat jñāpakam syāt .~(1. 4 2 1 | dhātuprātipadikayoḥ upasarjanam pūrvam samāsasya antaḥ udāttaḥ bhavati iti .~( 5 2 1 | 537 {58/79} dviprakārasya samāsasya prasaṅgaḥ dvisamāsaprasaṅgaḥ 6 2 1 | 565 - 569 {23/27} yasya samāsasya anyat lakṣaṇam na asti idam 7 2 1 | 1/12} <V>atyantasaṃyoge samāsasya aviśeṣavacanāt ktena samāsavacanānarthakyam</ 8 2 1 | 588 {2/12} atyantasaṃyoge samāsasya aviśeṣavacanāt ktāntena 9 2 1 | 105} tena puṃliṅgasya eva samāsasya abhidhānam syāt strīnapuṃsakaliṅgasya 10 2 2 | yat liṅgam vacanam ca tat samāsasya api prāpnoti .~(2.2.6). 11 2 2 | yat liṅgam vacanam ca tat samāsasya api bhaviṣyati .~(2.2.6). 12 2 2 | yat liṅgam vacanam ca tat samāsasya api bhaviṣyati .~(2.2.24. 13 2 2 | II.729 - 730 {2/28} tena samāsasya avyayasañjñā prāpnoti .~( 14 2 2 | yat liṅgam vacanam ca tat samāsasya api bhaviṣyati .~(2.2.29. 15 2 4 | pūrvapadasya yat liṅgam tat samāsasya api syāt kadā cit uttarapadasya .~( 16 2 4 | ca parasya yat liṅgam tat samāsasya syāt iti .~(2.4.26) P I. 17 2 4 | parasya liṅgam tathājātīyakam samāsasya atidiśyate .~(2.4.26) P 18 4 1 | 471 - 477 {74/81} <V>na samāsasya anupasarjanatvāt jātivācakatvāt 19 4 1 | R III.471 - 477 {76/81} samāsasya anupasarjanatvāt .~(4.1. 20 4 1 | R III.471 - 477 {79/81} samāsasya anupasarjanatvāt tasya ca 21 6 2 | 6/33} <V>antodāttatvam samāsasya iti cet kapi upasaṅkhyānam</ 22 6 2 | 573 {7/33} antodāttatvam samāsasya iti cet kapi upasaṅkhyānam 23 6 2 | IV.571 - 573 {25/33} cau samāsasya iti .~(6.2.143) P III.136. 24 6 2 | nanu ca uktam antodāttatvam samāsasya iti cet kapi upasaṅkhyānam 25 6 2 | 573 {32/33} nañsubhyām samāsasya antaḥ udāttaḥ bhavati .~( 26 8 1 | 12 R V.279 - 288 {61/121} samasasya nivṛttyartham samāsanivṛttyartham 27 8 1 | 288 {64/121} yadi viñāyate samāsasya nivṛttyartham samāsanivṛttyartham


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License