Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
pratyayasvare 1
pratyayasvarena 6
pratyayasya 54
pratyayat 27
pratyayataddhitatadrajasañjñanam 1
pratyayau 10
pratyayavacanat 1
Frequency    [«  »]
27 pragvacanam
27 prakalpayisyati
27 pratyayarthah
27 pratyayat
27 pumvat
27 ruh
27 rupasiddhih
Patañjali
Mahabhasya

IntraText - Concordances

pratyayat

   Part,  -
1 1 1 | viśeṣayitum anyat ataḥ vihitāt pratyayāt .~(1.1.27.3) P I.87.7 - 2 1 1 | 544 - 546 {5/22} utaḥ ca pratyayāt asaṃyogapūrvāt iti asaṃyogapūrvagrahaṇam 3 1 1 | yatheṣṭam iha tāvat : utaḥ ca pratyayāt asaṃyogapūrvāt iti na asaṃyogapūrvagrahaṇena 4 1 1 | asaṃyogapūrvaḥ tadantāt pratyayāt iti .~(1.1.72.2) P I.183. 5 1 2 | ayam paryudāsaḥ : yat anyat pratyayāt āhosvit prasajya ayam pratiṣedhaḥ : 6 1 3 | R II.273 {3/21} pūrvavat pratyayāt iti vaktavyam .~(1.3.62. 7 3 1 | R III.58 - 59 {16/29} a pratyayāt iti akāraḥ yathā syāt .~( 8 3 1 | III.177 - 179 {31/57} kās pratyayāt ām amantre liṭi liṅi āśiṣi 9 3 4 | idam asti itkāryam liti pratyayāt pūrvam udāttam bhavati iti 10 3 4 | svarārthaḥ lakāraḥ kartavyaḥ liti pratyayāt pūrvam udāttam bhavati iti 11 5 3 | IV.182 - 183 {4/18} liti pratyayāt pūrvam udāttam bhavati iti 12 6 1 | ayam bibhetyādīnām piti pratyayāt pūrvam udāttam bhavati iti 13 6 1 | 2 R IV.522 - 525 {11/41} pratyayāt pūrvasya udāttatvam yathā 14 6 1 | na ca eva asti viśeṣaḥ pratyayāt pūrvasya udāttatve sati 15 6 1 | 2 R IV.522 - 525 {17/41} pratyayāt pūrvasya udāttatvam yathā 16 6 1 | IV.534 - 537 {11/44} liti pratyayāt pūrvam udāttam bhavati iti 17 6 4 | 688 - 693 {67/91} tataḥ pratyayāt .~(6.4.22.2) P III.187.10 - 18 6 4 | 13 R IV.688 - 693 {68/91} pratyayāt iti ubhayoḥ śeṣaḥ .~(6.4. 19 6 4 | 760 - 761 {2/22} ukārāt pratyayāt iti āhosvit ukārāntāt pratyayāt 20 6 4 | pratyayāt iti āhosvit ukārāntāt pratyayāt iti .~(6.4.106.1) P III. 21 6 4 | 22} yadi vijñāyate ukārāt pratyayāt iti siddham tanu kuru .~( 22 6 4 | atha vijñāyate ukārāntāt pratyayāt iti siddham cinu sunu iti .~( 23 6 4 | 11/22} astu tāvat ukārāt pratyayāt iti .~(6.4.106.1) P III. 24 6 4 | punaḥ astu ukārāntāt pratyayāt iti .~(6.4.106.1) P III. 25 6 4 | asaṃyogapūrvaḥ tadantāt pratyayāt iti .~(6.4.106.2) P III. 26 6 4 | 760 - 762 {1/9} <V>utaḥ ca pratyayāt chandovāvacanam</V> .~(6. 27 6 4 | 760 - 762 {2/9} utaḥ ca pratyayāt iti atra chandasi iti


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License