Part, -
1 1 1 | viśeṣayitum anyat ataḥ vihitāt pratyayāt .~(1.1.27.3) P I.87.7 -
2 1 1 | 544 - 546 {5/22} utaḥ ca pratyayāt asaṃyogapūrvāt iti asaṃyogapūrvagrahaṇam
3 1 1 | yatheṣṭam iha tāvat : utaḥ ca pratyayāt asaṃyogapūrvāt iti na asaṃyogapūrvagrahaṇena
4 1 1 | asaṃyogapūrvaḥ tadantāt pratyayāt iti .~(1.1.72.2) P I.183.
5 1 2 | ayam paryudāsaḥ : yat anyat pratyayāt āhosvit prasajya ayam pratiṣedhaḥ :
6 1 3 | R II.273 {3/21} pūrvavat pratyayāt iti vaktavyam .~(1.3.62.
7 3 1 | R III.58 - 59 {16/29} a pratyayāt iti akāraḥ yathā syāt .~(
8 3 1 | III.177 - 179 {31/57} kās pratyayāt ām amantre liṭi liṅi āśiṣi
9 3 4 | idam asti itkāryam liti pratyayāt pūrvam udāttam bhavati iti
10 3 4 | svarārthaḥ lakāraḥ kartavyaḥ liti pratyayāt pūrvam udāttam bhavati iti
11 5 3 | IV.182 - 183 {4/18} liti pratyayāt pūrvam udāttam bhavati iti
12 6 1 | ayam bibhetyādīnām piti pratyayāt pūrvam udāttam bhavati iti
13 6 1 | 2 R IV.522 - 525 {11/41} pratyayāt pūrvasya udāttatvam yathā
14 6 1 | na ca eva asti viśeṣaḥ pratyayāt vā pūrvasya udāttatve sati
15 6 1 | 2 R IV.522 - 525 {17/41} pratyayāt pūrvasya udāttatvam yathā
16 6 1 | IV.534 - 537 {11/44} liti pratyayāt pūrvam udāttam bhavati iti
17 6 4 | 688 - 693 {67/91} tataḥ pratyayāt .~(6.4.22.2) P III.187.10 -
18 6 4 | 13 R IV.688 - 693 {68/91} pratyayāt iti ubhayoḥ śeṣaḥ .~(6.4.
19 6 4 | 760 - 761 {2/22} ukārāt pratyayāt iti āhosvit ukārāntāt pratyayāt
20 6 4 | pratyayāt iti āhosvit ukārāntāt pratyayāt iti .~(6.4.106.1) P III.
21 6 4 | 22} yadi vijñāyate ukārāt pratyayāt iti siddham tanu kuru .~(
22 6 4 | atha vijñāyate ukārāntāt pratyayāt iti siddham cinu sunu iti .~(
23 6 4 | 11/22} astu tāvat ukārāt pratyayāt iti .~(6.4.106.1) P III.
24 6 4 | vā punaḥ astu ukārāntāt pratyayāt iti .~(6.4.106.1) P III.
25 6 4 | asaṃyogapūrvaḥ tadantāt pratyayāt iti .~(6.4.106.2) P III.
26 6 4 | 760 - 762 {1/9} <V>utaḥ ca pratyayāt chandovāvacanam</V> .~(6.
27 6 4 | 760 - 762 {2/9} utaḥ ca pratyayāt iti atra chandasi vā iti
|