Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
padasamanadhikaranye 2
padasamudayah 1
padasanghatah 2
padasañjña 27
padasañjñabhavah 4
padasañjñam 11
padasañjñayah 1
Frequency    [«  »]
27 kvip
27 laksanapratipadoktayoh
27 nistha
27 padasañjña
27 pakah
27 parasmaipadesu
27 pare
Patañjali
Mahabhasya

IntraText - Concordances

padasañjña

   Part,  -
1 1 SS5 | svādyutpattiḥ subantam padam iti padasañjñā .~(;SS 5.4) P I.30.1 - 32. 2 1 1 | animittam svādau padam iti padasañjñā tu subantam padam iti 3 1 1 | tu subantam padam iti padasañjñā bhaviṣyati .~(1.1.62. 4 1 1 | avadheḥ svādau padam iti padasañjñā tāvataḥ eva avadheḥ subantam 5 1 1 | pratiṣedhaḥ svādau padam iti padasañjñā tu subantam padam iti 6 1 1 | tu subantam padam iti padasañjñā bhaviṣyati .~(1.1.63. 7 1 1 | avadheḥ svādau padam iti padasañjñā tāvataḥ eva avadheḥ subantam 8 1 1 | iti suptiṅantam padam iti padasañjñā prāpnoti .~(1.1.63.2) P 9 1 1 | svādiṣu padatvena yeṣām padasañjñā na tebhyaḥ pratiṣedhaḥ bhavati 10 1 2 | svādyutpattiḥ , subantam padam iti padasañjñā , padasya padāt iti nighātaḥ 11 1 4 | 73} ārambhasāmarthyāt ca padasañjñā paraṅkāryatvāt ca bhasañjñā 12 1 4 | ārambhasāmarthyāt ca karmasañjñā padasañjñā paraṅkāryatvāt ca kartṛsañjñā 13 1 4 | bhuvadvadbhyaḥ dhārayadbhyaḥ etayoḥ padasañjñā vaktavyā .~(1.4.17) P I. 14 1 4 | pratyayaniyame avyayānām padasañjñā na prāpnoti .~(1.4.21.2). 15 2 4 | 8/39} subantam padam iti padasañjñā bhaviṣyati .~(2.4.81.2) 16 3 1 | subantāt utpattau satyām padasañjñā siddhā bhavati .~(3.1.8. 17 3 1 | prātipadikāt utpattau satyām padasañjñā na prāpnoti .~(3.1.8.1) 18 3 1 | prātipadikāt utpattau satyām padasañjñā siddhā .~(3.1.8.1) P II. 19 3 4 | 7/80} tiṅantam padam iti padasañjñā na syāt .~(3.4.2) P II.168. 20 3 4 | 9/80} subantam padam iti padasañjñā bhaviṣyati .~(3.4.2) P II. 21 5 3 | subantāt utpattau satyām padasañjñā siddhā bhavati .~(5.3.68. 22 5 3 | prātipadikāt utpattau satyām padasañjñā na prāpnoti .~(5.3.68.1) 23 5 3 | prātipadikāt api utpattau satyām padasañjñā siddhā .~(5.3.68.1) P II. 24 5 3 | ṣaḍikaḥ iti ajādilope kṛte padasañjñā na prāpnoti .~(5.3.84) P 25 6 1 | vākyaparisamāptiḥ tayā padasañjñā bhaviṣyati .~(6.1.1.2) P 26 8 1 | vākyaparisamāptiḥ tayā padasañjñā .~(8.1.1.3) P III.364.14 - 27 8 2 | jaśśasoḥ luk na ca akṛte luki padasañjñā na ca akṛtāyām padasañjñāyām


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License