Part, -
1 1 SS5 | svādyutpattiḥ subantam padam iti padasañjñā .~(;SS 5.4) P I.30.1 - 32.
2 1 1 | animittam yā svādau padam iti padasañjñā yā tu subantam padam iti
3 1 1 | yā tu subantam padam iti padasañjñā sā bhaviṣyati .~(1.1.62.
4 1 1 | avadheḥ svādau padam iti padasañjñā tāvataḥ eva avadheḥ subantam
5 1 1 | pratiṣedhaḥ yā svādau padam iti padasañjñā yā tu subantam padam iti
6 1 1 | yā tu subantam padam iti padasañjñā sā bhaviṣyati .~(1.1.63.
7 1 1 | avadheḥ svādau padam iti padasañjñā tāvataḥ eva avadheḥ subantam
8 1 1 | iti suptiṅantam padam iti padasañjñā prāpnoti .~(1.1.63.2) P
9 1 1 | svādiṣu padatvena yeṣām padasañjñā na tebhyaḥ pratiṣedhaḥ bhavati
10 1 2 | svādyutpattiḥ , subantam padam iti padasañjñā , padasya padāt iti nighātaḥ
11 1 4 | 73} ārambhasāmarthyāt ca padasañjñā paraṅkāryatvāt ca bhasañjñā
12 1 4 | ārambhasāmarthyāt ca karmasañjñā padasañjñā paraṅkāryatvāt ca kartṛsañjñā
13 1 4 | bhuvadvadbhyaḥ dhārayadbhyaḥ etayoḥ padasañjñā vaktavyā .~(1.4.17) P I.
14 1 4 | pratyayaniyame avyayānām padasañjñā na prāpnoti .~(1.4.21.2).
15 2 4 | 8/39} subantam padam iti padasañjñā bhaviṣyati .~(2.4.81.2)
16 3 1 | subantāt utpattau satyām padasañjñā siddhā bhavati .~(3.1.8.
17 3 1 | prātipadikāt utpattau satyām padasañjñā na prāpnoti .~(3.1.8.1)
18 3 1 | prātipadikāt utpattau satyām padasañjñā siddhā .~(3.1.8.1) P II.
19 3 4 | 7/80} tiṅantam padam iti padasañjñā na syāt .~(3.4.2) P II.168.
20 3 4 | 9/80} subantam padam iti padasañjñā bhaviṣyati .~(3.4.2) P II.
21 5 3 | subantāt utpattau satyām padasañjñā siddhā bhavati .~(5.3.68.
22 5 3 | prātipadikāt utpattau satyām padasañjñā na prāpnoti .~(5.3.68.1)
23 5 3 | prātipadikāt api utpattau satyām padasañjñā siddhā .~(5.3.68.1) P II.
24 5 3 | ṣaḍikaḥ iti ajādilope kṛte padasañjñā na prāpnoti .~(5.3.84) P
25 6 1 | yā vākyaparisamāptiḥ tayā padasañjñā bhaviṣyati .~(6.1.1.2) P
26 8 1 | yā vākyaparisamāptiḥ tayā padasañjñā .~(8.1.1.3) P III.364.14 -
27 8 2 | jaśśasoḥ luk na ca akṛte luki padasañjñā na ca akṛtāyām padasañjñāyām
|