Part, -
1 3 1 | ācāre galbhaklībahoḍebhyaḥ kvip vā</V> .~(3.1.11.2) P II.
2 3 1 | ācāre galbhaklībahoḍebhyaḥ kvip vā vaktavyaḥ .~(3.1.11.2)
3 3 1 | sarvaprātipadikebhyaḥ ācāre kvip vaktavyaḥ aśvati gardabhati
4 3 1 | 97 - 101 {32/59} nanu cal kvip valādiḥ .~(3.1.27) P II.
5 3 1 | api vāvacane yadā yagantāt kvip tadā ete doṣāḥ kasmāt na
6 3 1 | 44/59} na etebhyaḥ tadā kvip drakṣyate .~(3.1.27) P II.
7 3 1 | 59} na ca etebhyaḥ tadā kvip dṛśyate .~(3.1.27) P II.
8 3 1 | api dṛśyate iti evam atra kvip na bhavati evam akriyamāṇe
9 3 1 | 59} avaśyam etebhyaḥ tadā kvip eṣitavyaḥ .~(3.1.27) P II.
10 3 2 | kviḥ vā eṣaḥ pratyayaḥ kvip vā iti .~(3.2.58) P II.106.
11 3 2 | sthaḥ kakvipau ucyete na kvip siddhaḥ anyebhyaḥ api dṛśyate
12 3 2 | kvipam bādhate. vāsarūpeṇa kvip api bhaviṣyati .~(3.2.77)
13 3 2 | kimartham brahmādiṣu hanteḥ kvip vidhīyate .~(3.2.87) P II.
14 3 2 | III.254 - 255 {2/13} na kvip ca anyebhyaḥ api dṛśyate
15 3 2 | 13} brahmādiṣu eva hanteḥ kvip yathā syāt .~(3.2.87) P
16 3 2 | 13} brahmādiṣu eva hanteḥ kvip bhavati .~(3.2.87) P II.
17 3 2 | R III.254 - 255 {13/13} kvip eva ca brahmādiṣu iti .~(
18 3 2 | kimartham idam ucyate na kvip anyebhyaḥ api dṛśyate iti
19 3 2 | ā kveḥ iti paṭhanti taiḥ kvip api ākṣiptaḥ bhavati .~(
20 3 2 | R III.305 - 306 {20/20} kvip ca api tṛjādiḥ .~(3.2.178.
21 3 2 | dīrghatvam ca vaktavyam kvip ca .~(3.2.178.2) P II.136.
22 3 2 | dṛṇāteḥ hrasvaḥ ca dve ca kvip ca iti vaktavyam .~(3.2.
23 3 2 | dhāyateḥ samprasāraṇam ca kvip ca vaktavyaḥ .~(3.2.178.
24 3 3 | 27/30} <V>sampadādibhyaḥ kvip</V> .~(3.3.108) P II.154.
25 3 3 | 342 {28/30} sampadādibhyaḥ kvip vaktavyaḥ .~(3.3.108) P
26 6 1 | 374 {6/25} nanu ca ayam kvip eva valādiḥ bhavati .~(6.
27 6 4 | 709 - 711 {11/46} nanu ca kvip eva halādiḥ .~(6.4.34) P
|