Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
kvinah 4
kvinpratyayah 1
kvinpratyayasya 2
kvip 27
kvipa 1
kvipah 2
kvipam 2
Frequency    [«  »]
27 hrasvat
27 ik
27 jatih
27 kvip
27 laksanapratipadoktayoh
27 nistha
27 padasañjña
Patañjali
Mahabhasya

IntraText - Concordances

kvip

   Part,  -
1 3 1 | ācāre galbhaklībahoḍebhyaḥ kvip </V> .~(3.1.11.2) P II. 2 3 1 | ācāre galbhaklībahoḍebhyaḥ kvip vaktavyaḥ .~(3.1.11.2) 3 3 1 | sarvaprātipadikebhyaḥ ācāre kvip vaktavyaḥ aśvati gardabhati 4 3 1 | 97 - 101 {32/59} nanu cal kvip valādiḥ .~(3.1.27) P II. 5 3 1 | api vāvacane yadā yagantāt kvip tadā ete doṣāḥ kasmāt na 6 3 1 | 44/59} na etebhyaḥ tadā kvip drakṣyate .~(3.1.27) P II. 7 3 1 | 59} na ca etebhyaḥ tadā kvip dṛśyate .~(3.1.27) P II. 8 3 1 | api dṛśyate iti evam atra kvip na bhavati evam akriyamāṇe 9 3 1 | 59} avaśyam etebhyaḥ tadā kvip eṣitavyaḥ .~(3.1.27) P II. 10 3 2 | kviḥ eṣaḥ pratyayaḥ kvip iti .~(3.2.58) P II.106. 11 3 2 | sthaḥ kakvipau ucyete na kvip siddhaḥ anyebhyaḥ api dṛśyate 12 3 2 | kvipam bādhate. vāsarūpeṇa kvip api bhaviṣyati .~(3.2.77) 13 3 2 | kimartham brahmādiṣu hanteḥ kvip vidhīyate .~(3.2.87) P II. 14 3 2 | III.254 - 255 {2/13} na kvip ca anyebhyaḥ api dṛśyate 15 3 2 | 13} brahmādiṣu eva hanteḥ kvip yathā syāt .~(3.2.87) P 16 3 2 | 13} brahmādiṣu eva hanteḥ kvip bhavati .~(3.2.87) P II. 17 3 2 | R III.254 - 255 {13/13} kvip eva ca brahmādiṣu iti .~( 18 3 2 | kimartham idam ucyate na kvip anyebhyaḥ api dṛśyate iti 19 3 2 | ā kveḥ iti paṭhanti taiḥ kvip api ākṣiptaḥ bhavati .~( 20 3 2 | R III.305 - 306 {20/20} kvip ca api tṛjādiḥ .~(3.2.178. 21 3 2 | dīrghatvam ca vaktavyam kvip ca .~(3.2.178.2) P II.136. 22 3 2 | dṛṇāteḥ hrasvaḥ ca dve ca kvip ca iti vaktavyam .~(3.2. 23 3 2 | dhāyateḥ samprasāraṇam ca kvip ca vaktavyaḥ .~(3.2.178. 24 3 3 | 27/30} <V>sampadādibhyaḥ kvip</V> .~(3.3.108) P II.154. 25 3 3 | 342 {28/30} sampadādibhyaḥ kvip vaktavyaḥ .~(3.3.108) P 26 6 1 | 374 {6/25} nanu ca ayam kvip eva valādiḥ bhavati .~(6. 27 6 4 | 709 - 711 {11/46} nanu ca kvip eva halādiḥ .~(6.4.34) P


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License