Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
halascejupadhat 1
halasirat 1
halasya 1
halgrahanam 27
halgrahanaprasiddhih 2
halgrahanasamarthyat 1
halgrahanasya 5
Frequency    [«  »]
27 devadattam
27 etah
27 grame
27 halgrahanam
27 hrasvat
27 ik
27 jatih
Patañjali
Mahabhasya

IntraText - Concordances

halgrahanam

   Part,  -
1 1 2 | 1/53} <V>apṛktasañjñāyām halgrahaṇam svādilope halaḥ agrahaṇārtham</ 2 1 2 | 62 {2/53} apṛktasañjñāyām halgrahaṇam kartavyam .~(1.2.41) P I. 3 1 2 | 22/53} apṛktasañjñāyām halgrahaṇam kartavyam .~(1.2.41) P I. 4 1 2 | hal ca anyaḥ ca tatra syāt halgrahaṇam anarthakam syāt .~(1.2.41) 5 4 1 | hi halaḥ taddhitasya iti halgrahaṇam na tat aṅgaviśeṣaṇam śakyam 6 6 1 | IV.380 - 383 {25/66} tat halgrahaṇam kartavyam .~(6.1.69.1) P 7 6 1 | 510 {3/21} <V>udāttayaṇi halgrahaṇam nakārāntārtham</V> .~(6. 8 6 1 | 510 {4/21} udāttayaṇi halgrahaṇam kartavyam .~(6.1.174) P 9 6 1 | tāvat ucyate udāttayaṇi halgrahaṇam nakārāntārtham iti kriyate 10 6 4 | ghumāśthāgāpājahātisām hali iti halgrahaṇam karoti .~(6.4.42.2) P III. 11 6 4 | atra vipratiṣedhaḥ na syāt halgrahaṇam anarthakam syāt .~(6.4.42. 12 6 4 | 713 - 716 {37/83} tataḥ halgrahaṇam karoti .~(6.4.42.2) P III. 13 6 4 | vyavasthārtham eva tarhi halgrahaṇam kartavyam .~(6.4.42.2) P 14 6 4 | vyavasthārtham eva tarhi halgrahaṇam kartavyam .~(6.4.42.2) P 15 6 4 | vyavasthārtham etat syāt na eva ayam halgrahaṇam kurvīta .~(6.4.42.2) P III. 16 6 4 | nyāsena siddhe sati yat halgrahaṇam karoti garīyāṃsam yatnam 17 6 4 | R IV.756 - 757 {1/7} <V>halgrahaṇam anarthakam anyatra api darśanāt</ 18 6 4 | 13 R IV.756 - 757 {2/7} halgrahaṇam anarthakam .~(6.4.100) P 19 6 4 | 757 - 758 {9/29} prakṛtam halgrahaṇam anuvartate .~(6.4.101) P 20 7 2 | R V.96.5 - 101.2 {1/103} halgrahaṇam kimartham .~(7.2.3) P III. 21 7 2 | 96.5 - 101.2 {25/103} <V>halgrahaṇam iṭi pratiṣedhārtham</V> .~( 22 7 2 | V.96.5 - 101.2 {26/103} halgrahaṇam kriyate iṭi pratiṣedhārtham .~( 23 7 2 | iti cet tat antareṇa api halgrahaṇam siddham .~(7.2.3) P III. 24 7 2 | tarhi atidūram eva idam halgrahaṇam anusṛtam .~(7.2.3) P III. 25 7 2 | V.96.5 - 101.2 {102/103} halgrahaṇam anantyārtham .~(7.2.3) P 26 7 2 | R V.180 - 182 {7/31} tat halgrahaṇam kartavyam .~(7.2.107.1) 27 7 2 | 180 - 182 {9/31} prakṛtam halgrahaṇam .~(7.2.107.1) P III.311.


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License