Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
caturtham 5
caturthasasthayoh 1
caturthayoh 1
caturthi 27
caturthimatram 4
caturthinirdesah 5
caturthinirdesat 2
Frequency    [«  »]
27 anupapattih
27 anuprayogah
27 apavadavisaye
27 caturthi
27 codyate
27 devadattam
27 etah
Patañjali
Mahabhasya

IntraText - Concordances

caturthi

   Part,  -
1 2 1 | 24 R II.496 - 504 {12/96} caturthī tadarthārthabalihitasukharakṣitaiḥ .~( 2 2 1 | II.598 - 603 {3/105} <V>caturthī tadarthamātreṇa cet sarvaprasaṅgaḥ 3 2 1 | 19 R II.598 - 603 {4/105} caturthī tadarthamātreṇa cet sarvaprasaṅgaḥ 4 2 1 | caturthīmātram iti yat ayam caturthī tadarthe arthe kte ca iti 5 2 1 | R II.598 - 603 {78/105} caturthī subantena saha samasyate .~( 6 2 1 | ācāryapravṛttiḥ jñāpayati tādarthye ya caturthī samasyate na caturthīmātram 7 2 1 | 105} yadi ca tādarthye caturthī samasyate na caturthīmātram 8 2 1 | brāhmaṇebhyaḥ iti eṣā caturthī .~(2.1.36) P I.388.6 - 390. 9 2 1 | 100/105} yadi tādarthye caturthī arthaśabdasya prayogeṇa 10 2 3 | 3 R II.782 - 784 {9/29} caturthī yathā syāt .~(2.3.12) P 11 2 3 | 3 R II.782 - 784 {12/29} caturthī api siddhā .~(2.3.12) P 12 2 3 | 787 {7/40} katham ca atra caturthī .~(2.3.13) P I.449.5 - 450. 13 2 3 | bhavati arthaśabdena yoge caturthī iti yat ayam carturthī tadarthārtha 14 2 3 | jñāpayati bhavati tādarthye caturthī iti yat ayam caturthī tadarthārtha 15 2 3 | tādarthye caturthī iti yat ayam caturthī tadarthārtha iti caturthyantasya 16 2 3 | 31/40} kḷpi sampadyamāne caturthī vaktavyā .~(2.3.13) P I. 17 2 3 | 40} utpātena jñāpyamāne caturthī vaktavyā .~(2.3.13) P I. 18 2 3 | 784 - 787 {39/40} hitayoge caturthī vaktavyā .~(2.3.13) P I. 19 2 3 | 788 {1/17} <V>svastiyoge caturthī kuśalārthaiḥ āśiṣi vāvidhānāt</ 20 2 3 | 788 {2/17} svastiyoge caturthī kuśalārthaiḥ āśiṣi vāvidhānāt 21 2 3 | 14 R II.787 - 788 {8/17} caturthī bhavati vipratiṣedhena .~( 22 2 3 | II.830 {2/12} ṣaṣṭhyarthe caturthī vaktavyā .~(2.3.62) P I. 23 2 3 | 10 - 17 R II.830 {11/12} caturthī .~(2.3.62) P I.466.10 - 24 3 1 | 68 {24/26} tādarthye eṣā caturthī .~(3.1.14) P II.215.2 - 25 3 1 | 5/14} namaḥśabdena yoge caturthī vidhīyate .~(3.1.19.1) P 26 3 1 | 8/14} namaḥśabdena yoge caturthī vidhīyate namasyatiśabdaḥ 27 4 4 | 12} hitaśabdena ca yoge caturthī vidhīyate .~(4.4.65) P II.


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License