Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
anupe 3
anupibati 1
anupravisat 2
anuprayogah 27
anuprayoganupapattih 2
anuprayogasya 4
anuprayogavacanam 7
Frequency    [«  »]
28 vyavastha
28 yujyate
27 anupapattih
27 anuprayogah
27 apavadavisaye
27 caturthi
27 codyate
Patañjali
Mahabhasya

IntraText - Concordances

anuprayogah

   Part,  -
1 1 3 | 23} katham ca atra asteḥ anuprayogaḥ bhavati .~(1.3.63) P I.289. 2 2 2 | abhihitaḥ saḥ arthaḥ iti kṛtvā anuprayogaḥ na prāpnoti .~(2.2.24.2). 3 2 2 | anabhihitaḥ saḥ arthaḥ iti kṛtvā anuprayogaḥ bhaviṣyati .~(2.2.24.2). 4 2 2 | iti. sāmānyasya eva tarhi anuprayogaḥ na prāpnoti .~(2.2.24.2). 5 2 4 | 846 {19/58} na ca atra anuprayogaḥ dvigusañjñaḥ .~~(2.4.1) 6 3 1 | 23 R III.121 - 124 {2/76} anuprayogaḥ yathā syāt .~(3.1.40) P 7 3 1 | aparisamāptaḥ arthaḥ iti kṛtvā anuprayogaḥ bhaviṣyati .~(3.1.40) P 8 3 1 | 124 {9/76} astibhuvoḥ anuprayogaḥ bhūt iti .~(3.1.40) P 9 3 1 | sarveṣām eva kṛbhvastīnām anuprayogaḥ iṣyate .~(3.1.40) P II.47. 10 3 1 | aparisamāptaḥ arthaḥ iti kṛtvā anuprayogaḥ bhaviṣyati .~(3.1.40) P 11 3 1 | 32/76} kṛbhvastīnām eva anuprayogaḥ yathā syāt pacādīnām 12 3 1 | 124 {43/76} liṭparasya eva anuprayogaḥ yathā syāt .~(3.1.40) P 13 3 1 | 76} <V>arthasamāpteḥ anuprayogaḥ na syāt</V> .~(3.1.40) P 14 3 1 | 76} arthasamāpteḥ tarhi anuprayogaḥ na syāt .~(3.1.40) P II. 15 3 1 | parisamāptaḥ arthaḥ iti kṛtvā anuprayogaḥ na syāt .~(3.1.40) P II. 16 3 1 | aparisamāptaḥ arthaḥ iti kṛtvā anuprayogaḥ bhaviṣyati iti .~(3.1.40) 17 3 1 | 124 {73/76} anv eva ca anuprayogaḥ yathā syāt .~(3.1.40) P 18 3 4 | 16 - 19 R III.373 {2/10} anuprayogaḥ yathā syāt .~(3.4.4) P II. 19 3 4 | aparisamāptaḥ arthaḥ iti kṛtvā anuprayogaḥ bhaviṣyati .~(3.4.4) P II. 20 3 4 | antareṇa vacanam yathāvidhi anuprayogaḥ bhaviṣyati .~(3.4.5) P II. 21 3 4 | 24 R III.373 - 374 {2/9} anuprayogaḥ yathā syāt .~(3.4.5) P II. 22 3 4 | aparisamāptaḥ arthaḥ iti kṛtvā anuprayogaḥ bhaviṣyati .~(3.4.5) P II. 23 3 4 | 374 {9/9} sāmānyavacanasya anuprayogaḥ astu viśeṣavacanasya iti 24 3 4 | viśeṣavacanasya iti sāmānyavacanasya anuprayogaḥ bhaviṣyati laghutvāt .~( 25 4 2 | yathā kaṣādiṣu yathāvidhi anuprayogaḥ iti sāmānyakam saviśeṣakam 26 6 1 | eṣaḥ api chandasi dṛṣṭasya anuprayogaḥ kriyate .~(6.1.77.2) P III. 27 8 2 | eṣaḥ api chandasi dṛṣṭasya anuprayogaḥ iti .~(8.2.108.2) P III.


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License