Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
yajyanuvakyah 3
yajyarthatvat 2
yajyate 2
yak 26
yaka 3
yakah 7
yakam 4
Frequency    [«  »]
26 upasargah
26 vasati
26 vyañjanam
26 yak
25 anirdesah
25 bahuvacane
25 dhatau
Patañjali
Mahabhasya

IntraText - Concordances

yak

   Part,  -
1 1 1 | 20 R I.166 - 169 {5/47} yak: kuṣubhitā magadhakaḥ .~( 2 3 1 | 9 R III.109 - 111 {5/50} yak utsargaḥ .~(3.1.33) P II. 3 3 1 | 50} tatra bhāvakarmaṇoḥ yak vidhīyate kartari śap .~( 4 3 1 | 111 {44/50} sārvadhātuke yak syatāsī lṛluṭoḥ cli luṅi 5 3 1 | bhāvakarmavācini sārvadhātuke yak bhavati kartṛvācini śarvadhātuke 6 3 1 | 153 {18/87} sārvadhātuke yak bhāvakarmaṇoḥ .~(3.1.67. 7 3 1 | 153 {20/87} kartari ca yak bhavati bhāvakarmaṇoḥ .~( 8 3 1 | eva tarhi karmaṇi kartari yak bhavati evam bhāve kartari 9 3 1 | 28/87} tataḥ sārvadhātuke yak bhavati bhāve ca karmaṇi 10 3 1 | 153 {30/87} kartari ca yak bhavati .~(3.1.67.3) P II. 11 3 1 | bhāvāya</V> .iha sārvadhātuke yak iti antareṇa bhāvakarmaṇoḥ 12 3 1 | karmavadbhāvavacanasāmarthyāt yak bhaviṣyati .~(3.1.67.3) 13 3 1 | karmavadbhāvavacanasāmarthyāt yak bhaviṣyati .~(3.1.67.3) 14 3 1 | jñāpayati bhavati karmakartari yak iti yat ayam na duhasnnunamām 15 3 1 | 179 {18/57} sārvadhātuke yak iti .~(3.1.90) P II.70.17 - 16 3 1 | 177 - 179 {44/57} tataḥ yak .~(3.1.90) P II.70.17 - 17 3 1 | R III.177 - 179 {45/57} yak ca na bhavati duhasnunamām .~( 18 3 1 | tataḥ kuṣirajoḥ prācām yak na bhavati .~(3.1.90) P 19 3 1 | iha tarhi kaṇḍvādibhyaḥ yak bhavati dhātoḥ ca iti dhātumātrāt 20 3 1 | dhātoḥ ca iti dhātumātrāt yak prāpnoti .~(3.1.91.2) P 21 3 1 | yat ayam kaṇḍvādibhyaḥ yak bhavati iti āha tat jñāpayati 22 3 1 | jñāpayati ācāryaḥ na dhātumātrāt yak bhavati iti .~(3.1.91.2) 23 3 2 | kartavyam karmāpadiṣṭaḥ yak yathā syāt śyan bhūt 24 5 1 | patyantapurohitādibhyaḥ yak iti .~(5.1.121) P II.369. 25 5 1 | eva ayam brūyāt apatyantāt yak bhavati nañpūrvāt tatpuruṣāt 26 6 4 | 736 {12/17} bhāvakarmaṇoḥ yak bhavati iti atra syādayaḥ


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License