Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
sarvena 2
sarvesam 57
sarvesangrahanam 1
sarvesu 26
sarviyah 1
sarvobhayarthe 1
sarvoccaih 1
Frequency    [«  »]
26 prcchati
26 sañjñah
26 sañjñayah
26 sarvesu
26 sici
26 syan
26 tacchabdyam
Patañjali
Mahabhasya

IntraText - Concordances

sarvesu

   Part,  -
1 1 1 | etat ca atra yuktam yat sarveṣu eva sānubandhakagrahaṇeṣu 2 1 1 | 13/26} iha hi vyākaraṇe sarveṣu eva sānubandhakeṣu grahaṇeṣu 3 1 1 | ca vibhaktiṣu vacaneṣu ca sarveṣu yat na vyeti tat avyayam .~( 4 1 2 | 192.12 R II.3 - 7 {43/54} sarveṣu pakṣeṣu sanantāt ātmanepadam 5 1 2 | 11 R II.133 - 136 {2/30} sarveṣu pakṣeṣu apatyādiṣu upasaṅkhyānam 6 1 2 | 248.3 R II.161 {1/7} idam sarveṣu strīgrahaṇeṣu vicāryate : 7 1 3 | II.179 - 185 {14/84} iha sarveṣu sādhaneṣu sannihiteṣu kadā 8 1 4 | II.379 - 386 {81/93} yat sarveṣu sādhaneṣu samnihiteṣu kartā 9 2 1 | 11 R II.612 - 616 {66/71} sarveṣu pakṣeṣu dvigusañjñāyāḥ matvarthe 10 3 1 | 97 {52/80} evam eteṣu sarveṣu svabhūtyartham pravartamāneṣu < 11 3 3 | R III.327 - 329 {25/53} sarveṣu sādhaneṣu yathā syāt .~( 12 3 4 | R III.396 - 400 {62/70} sarveṣu tu sādhaneṣu ānaḥ na prāpnoti .~( 13 3 4 | 396 - 400 {67/70} lādeśaḥ sarveṣu sādhaneṣu prāpnoti .~(3. 14 4 1 | R III.574 - 590 {44/200} sarveṣu tarhi apatyayukteṣu ayam 15 4 1 | R III.574 - 590 {45/200} sarveṣu hi apatyayukteṣu sarvataḥ 16 4 1 | R III.574 - 590 {56/200} sarveṣu apatyayukteṣu .~(4.1.93) 17 4 1 | R III.574 - 590 {57/200} sarveṣu apatyayukteṣu tāvat na doṣaḥ .~( 18 4 1 | R III.574 - 590 {58/200} sarveṣu hi apatyayukteṣu sarvataḥ 19 4 1 | 574 - 590 {76/200} atha sarveṣu apatyayukteṣu kim anena 20 4 1 | R III.574 - 590 {92/200} sarveṣu apatyayukteṣu .~(4.1.93) 21 4 1 | R III.574 - 590 {93/200} sarveṣu apatyayukteṣu tāvat na doṣaḥ .~( 22 4 1 | R III.574 - 590 {94/200} sarveṣu hi apatyayukteṣu sarvataḥ 23 4 1 | III.574 - 590 {134/200} sarveṣu apatyayukteṣu pratyayāntāt 24 4 1 | III.603 - 604 {1/11} idam sarveṣu eva strīgrahaṇeṣu vicāryate .~( 25 6 4 | 17/32} iha hi vyākaraṇe sarveṣu eva sānubandhakagrahaṇeṣu 26 7 4 | samprasāraṇam ucyate yadā sarveṣu abhyāsasthāneṣu svapeḥ samprasāraṇam


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License