Part, -
1 1 1 | etat ca atra yuktam yat sarveṣu eva sānubandhakagrahaṇeṣu
2 1 1 | 13/26} iha hi vyākaraṇe sarveṣu eva sānubandhakeṣu grahaṇeṣu
3 1 1 | ca vibhaktiṣu vacaneṣu ca sarveṣu yat na vyeti tat avyayam .~(
4 1 2 | 192.12 R II.3 - 7 {43/54} sarveṣu pakṣeṣu sanantāt ātmanepadam
5 1 2 | 11 R II.133 - 136 {2/30} sarveṣu pakṣeṣu apatyādiṣu upasaṅkhyānam
6 1 2 | 248.3 R II.161 {1/7} idam sarveṣu strīgrahaṇeṣu vicāryate :
7 1 3 | II.179 - 185 {14/84} iha sarveṣu sādhaneṣu sannihiteṣu kadā
8 1 4 | II.379 - 386 {81/93} yat sarveṣu sādhaneṣu samnihiteṣu kartā
9 2 1 | 11 R II.612 - 616 {66/71} sarveṣu pakṣeṣu dvigusañjñāyāḥ matvarthe
10 3 1 | 97 {52/80} evam eteṣu sarveṣu svabhūtyartham pravartamāneṣu <
11 3 3 | R III.327 - 329 {25/53} sarveṣu sādhaneṣu yathā syāt .~(
12 3 4 | R III.396 - 400 {62/70} sarveṣu tu sādhaneṣu ānaḥ na prāpnoti .~(
13 3 4 | 396 - 400 {67/70} lādeśaḥ sarveṣu sādhaneṣu prāpnoti .~(3.
14 4 1 | R III.574 - 590 {44/200} sarveṣu tarhi apatyayukteṣu ayam
15 4 1 | R III.574 - 590 {45/200} sarveṣu hi apatyayukteṣu sarvataḥ
16 4 1 | R III.574 - 590 {56/200} sarveṣu apatyayukteṣu .~(4.1.93)
17 4 1 | R III.574 - 590 {57/200} sarveṣu apatyayukteṣu tāvat na doṣaḥ .~(
18 4 1 | R III.574 - 590 {58/200} sarveṣu hi apatyayukteṣu sarvataḥ
19 4 1 | 574 - 590 {76/200} atha sarveṣu apatyayukteṣu kim anena
20 4 1 | R III.574 - 590 {92/200} sarveṣu apatyayukteṣu .~(4.1.93)
21 4 1 | R III.574 - 590 {93/200} sarveṣu apatyayukteṣu tāvat na doṣaḥ .~(
22 4 1 | R III.574 - 590 {94/200} sarveṣu hi apatyayukteṣu sarvataḥ
23 4 1 | III.574 - 590 {134/200} sarveṣu apatyayukteṣu pratyayāntāt
24 4 1 | III.603 - 604 {1/11} idam sarveṣu eva strīgrahaṇeṣu vicāryate .~(
25 6 4 | 17/32} iha hi vyākaraṇe sarveṣu eva sānubandhakagrahaṇeṣu
26 7 4 | samprasāraṇam ucyate yadā sarveṣu abhyāsasthāneṣu svapeḥ samprasāraṇam
|