Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
prayuñjita 2
prayunkte 17
prcchatau 2
prcchati 26
prcchatibhrjjatyoh 1
prcchatu 1
preddhah 2
Frequency    [«  »]
26 prakrtayah
26 prathamasya
26 pratinirdisyate
26 prcchati
26 sañjñah
26 sañjñayah
26 sarvesu
Patañjali
Mahabhasya

IntraText - Concordances

prcchati

   Part,  -
1 1 1 | evam hi kam cit kaḥ cit pṛcchati .~(1.1.7.4) P I.59.3 - 24 2 1 1 | yathā loke : kam cit kaḥ cit pṛcchati : grāmāntaram gamiṣyāmi 3 1 1 | upalabdham bhavati tada pṛcchati kim bhavān āha iti .~(1. 4 1 2 | gomaṇḍale gopālakam āsīnam pṛcchati : asti atra kām cid gām 5 1 2 | paśyati : paśyati ca ayam gāḥ pṛcchati ca kām cid atra gām paśyasi 6 1 3 | evam hi kaḥ cit kam cit pṛcchati .~(1.3.1.4) P I.258.7 - 7 1 4 | brāhmaṇasya putram panthānam pṛcchati iti</V> .~(1.4.23.1) P I. 8 1 4 | brāhmaṇasya putram panthānam pṛcchati iti .~(1.4.23.1) P I.323. 9 1 4 | brāhmaṇasya putram panthānam pṛcchati iti .~(1.4.23.1) P I.323. 10 1 4 | brāhmaṇasya putram panthānam pṛcchati iti .~(1.4.23.2) P I.324. 11 1 4 | pracchi : māṇavakam panthānam pṛcchati .~(1.4.51.1). P I.333.25 - 12 1 4 | 43} māṇavakam panthānam pṛcchati .~(1.4.51.1). P I.333.25 - 13 2 1 | 53/91} kaḥ cit kam cit pṛcchati .~(2.1.1.6). P I.365.15 - 14 2 3 | evam hi kaḥ cit kam cit pṛcchati .~(2.3.1.3) P I.442.6 - 15 3 1 | āsīneṣu kaḥ cit kam cit pṛcchati .~(3.1.1) P II.1.2 - 3.13 16 3 1 | bahuṣu yātsu kaḥ cit kam cit pṛcchati .~(3.1.1) P II.1.2 - 3.13 17 3 1 | pradhāne kāryasampratyayāt yaḥ pṛcchati yaḥ ca ācaṣṭe ubhayoḥ sampratyayaḥ 18 3 1 | 28} na hi asau samprati pṛcchati .~(3.1.26.3) P II.33.9 - 19 3 1 | kriyate na ca asau samprati pṛcchati .~(3.1.26.3) P II.33.9 - 20 3 2 | pratyutthitam kaḥ cit kam cit pṛcchati .~(3.2.110.2) P II.118.15 - 21 4 1 | utsaṅge dārakam āsīnam kaḥ cit pṛcchati kasya ayam iti .~(4.1.93) 22 4 1 | utsaṅge dārakam āsīnam kaḥ cit pṛcchati kasya ayam iti .~(4.1.93) 23 6 1 | striyaḥ raṅgam gatāḥ yaḥ yaḥ pṛcchati kasya yūyam kasya yūyam 24 7 3 | evam hi kaḥ cit kam cit pṛcchati .~(7.3.14) P III.320.18 - 25 7 3 | evam hi kaḥ cit kam cit pṛcchati kutaḥ bhavān āgacchati grāmāt 26 8 1 | māṣam asau dattvā śeṣam pṛcchati kim anena kriyatām iti.


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License