Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
ktadinivrttyartham 4
ktagrahanam 2
ktagrahanena 1
ktah 26
ktaktavatu 3
ktaktavatvoh 1
ktaktavtu 3
Frequency    [«  »]
26 hrasvasya
26
26 karane
26 ktah
26 masam
26 nilopah
26 piti
Patañjali
Mahabhasya

IntraText - Concordances

ktah

   Part,  -
1 1 4 | 6/26} idam ekam iṣyate : ktaḥ adhikaraṇe ca drauvyagatipratyavasānārthebhyaḥ : 2 2 1 | jātikālasukhādibhyaḥ anācchādanāt ktaḥ akṛtamitapratipannāḥ iti .~( 3 2 1 | tatpuruṣe sati ruhādīnām ktaḥ kartari bhavati dhātvarthasya 4 2 1 | tu samānādhikaraṇādhikāre ktaḥ tṛtīyāpūrvapadaḥ uttarapadalopaḥ 5 2 1 | samānādhikaraṇādhikāre vaktavyam ktaḥ tṛtīyāpūrvapadaḥ samasyatesupā 6 2 1 | yadi tāvat ayam kartari ktaḥ tṛtīyā karmaṇi iti anena 7 2 2 | iti āhosvit karmaṇi yaḥ ktaḥ iti .~(2.2.14). P I.414. 8 2 2 | astu tarhi karmaṇi yaḥ ktaḥ iti .~(2.2.14). P I.414. 9 2 3 | 122} karoteḥ utpadyamānaḥ ktaḥ anavayavena sarvam karma 10 3 1 | gatyarthānām kartari iti kartari ktaḥ prāpnoti .~(3.1.26.1) P 11 3 1 | pratiṣiddhi akarmakāṇām bhāve ktaḥ bhavati iti bhāve ktaḥ yathā 12 3 1 | bhāve ktaḥ bhavati iti bhāve ktaḥ yathā syāt .~(3.1.87.4) 13 3 1 | 205 {10/19} gatyarthānām ktaḥ kartari vidhīyate .~(3.1. 14 3 1 | 12/19} gatyarthānām vai ktaḥ karmaṇi api vidhīyate .~( 15 3 4 | 86} yat ayam ādikarmaṇi ktaḥ kartari ca iti siddhe samāveśe 16 3 4 | parigaṇitābhyaḥ prakṛtibhyaḥ paraḥ ktaḥ niyogataḥ kartāram āha .~( 17 3 4 | parigaṇitābhyaḥ prakṛtibhyaḥ paraḥ ktaḥ svabhāvataḥ kartāram āha .~( 18 5 2 | 142 {8/9} gatyarthānām hi ktaḥ kartari vidhīyate .~(5.2. 19 5 2 | 142 {9/9} gatyarthānām vai ktaḥ karmaṇi api vidhīyate .~( 20 5 3 | 56/74} bhūtakālalakṣaṇaḥ ktaḥ .~(5.3.67) P II.419.8 - 21 5 3 | bhūtavat ca iti evam atra ktaḥ bhaviṣyati .~(5.3.67) P 22 6 1 | IV.530 {3/13} āśitaḥ iti ktaḥ kartari nipātyate upadhādīrhatvam .~( 23 6 2 | 550 - 555 {41/61} tataḥ ktaḥ .~(6.2.49) P III.126.22 - 24 6 2 | 61} idam asti sūpamānāt ktaḥ , sañjñāyām anācitādīnām , 25 7 2 | 12/27} akarmakāṇām bhāve ktaḥ bhavati iti evam atra bhāve 26 7 2 | bhavati iti evam atra bhāve ktaḥ bhavati .~(7.2.26) P III.


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License