Part, -
1 1 1 | śabdavairakalahābhrakaṇvameghebhyaḥ karaṇe iti akṛtrimasya .~(1.1.23.
2 1 1 | tatra mahatyāḥ sañjñāyāḥ karaṇe etat prayojanam anvarthasañjñā
3 1 1 | tatra mahatyāḥ sañjñāyāḥ karaṇe etat prayojanam anvarthasañjñā
4 1 1 | tatra mahatyāḥ sañjñāyāḥ karaṇe etat prayojanam anvarthasañjñā
5 1 1 | tatra mahatyāḥ sañjñāyāḥ karaṇe etat prayojanam ubhayoḥ
6 1 1 | 542 - 544 {17/20} yena iti karaṇe eṣā tṛtīyā anyena ca anyasya
7 1 2 | tatra mahatyāḥ sañjñāyāḥ karaṇe etat prayojanam anvarthasañjñā
8 1 4 | tatra mahatyāḥ sañjñāyāḥ karaṇe etatprayojanam anvarthasañjñā
9 2 3 | II.791 - 793 {5/28} tatra karaṇe iti eva siddham .~(2.3.19)
10 2 3 | 791 - 793 {19/28} tatra karaṇe iti eva siddham iti .~(2.
11 2 3 | samudāyaśabdaḥ yena iti ca karaṇe eṣā tṛtīyā .~(2.3.20) P
12 2 3 | R II.797 {13/20} kasmin kāraṇe vasati .~(2.3.23) P I.454.
13 3 1 | tatra mahatyāḥ sañjñāyāḥ karaṇe etat prayojanam anvarthasañjñā
14 3 1 | 22 R III.70 - 72 {42/43} karaṇe iti vartate .~(3.1.19.2)
15 3 1 | tatra mahatyāḥ sañjñāyāḥ karaṇe etat prayojanam anvarthasañjñā
16 3 3 | III.329 - 330 {9/12} <V>karaṇe vā</V> .~(3.3.20.2) P II.
17 3 3 | R III.329 - 330 {10/12} karaṇe vā vaktavyau .~(3.3.20.2)
18 3 3 | 26} <V>śrutijiṣistubhyaḥ karaṇe</V> .~(3.3.95) P II.152.
19 3 3 | 19/26} śrutijiṣistubhyaḥ karaṇe ktin vaktavyaḥ .~(3.3.95)
20 3 4 | III.386 {1/20} <V>hanaḥ karaṇe anarthakam vacanam hiṃsārthebhyaḥ
21 3 4 | 14 R III.386 {2/20} hanaḥ karaṇe anarthakam vacanam .~(3.
22 3 4 | 388 - 393 {35/86} nanu ca karaṇe khunādayaḥ vidhīyante .~(
23 3 4 | 388 - 393 {37/86} tena ca karaṇe syuḥ anena ca kartari .~(
24 6 3 | 28/33} <V>uṣṇabhadrayoḥ karaṇe</V> .~(6.3.70) P III.167.
25 6 3 | 642 {29/33} uṣṇabhadrayoḥ karaṇe upasaṅkhyānam kartavyam .~(
26 6 4 | hi doṣaḥ syāt : daśahanaḥ karaṇe : daṃṣṭrā .~(6.4.24) P III.
|