Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
hrasvasasanesu 2
hrasvasraya 1
hrasvasrayah 5
hrasvasya 26
hrasvasyapitikrtituk 1
hrasvat 27
hrasvata 2
Frequency    [«  »]
26 enam
26 goman
26 grhyante
26 hrasvasya
26
26 karane
26 ktah
Patañjali
Mahabhasya

IntraText - Concordances

hrasvasya

   Part,  -
1 1 SS2 | 113/115} guroḥ aravataḥ hrasvasya iti vakṣyāmi .~(;SS 2) P 2 1 SS3 | 27 R I.84 - 93 {18/138} hrasvasya piti kṛti tuk bhavati iti 3 1 1 | 13 R I.146 - 155 {42/123} hrasvasya guṇaḥ .~(1.1.3.2) P I.44. 4 1 1 | iti atra hrasvatve kṛte hrasvasya piti kṛti tuk bhavati iti 5 1 1 | bhrūṇhabhiḥ iti atra nalope kṛte hrasvasya piti kṛti tuk bhavati iti 6 1 1 | 134} tasya sthānivadbhāvāt hrasvasya iti tuk na prāpnoti .~(1. 7 1 1 | 4 R I.469 - 471 {37/50} hrasvasya piti kṛti tuk bhavati iti 8 1 1 | auttarapadike hrasvatve kṛte hrasvasya piti kṛti tuk bhavati iti 9 1 2 | 12 R II.41 - 43 {13/15} hrasvasya piti kṛti tuk iti tuk 10 1 4 | nadyāśrayatvāt yaṇādeśasya hrasvasya nadīsañjñābhāvaḥ</V> .~( 11 1 4 | nadyāśrayatvāt yaṇādeśasya hrasvasya nadīsañjñā bhaviṣyati .~( 12 3 1 | 11 R III.97 - 101 {20/59} hrasvasya piti kṛti tuk prāpnoti .~( 13 3 1 | R III.190 - 192 {28/33} hrasvasya piti kṛti tuk bhavati iti 14 3 2 | R III.307 - 308 {11/11} hrasvasya piti kṛti tuk bhavati iti 15 3 3 | 7 R III.340 - 341 {8/19} hrasvasya piti kṛti tuk iti .~(3.3. 16 6 1 | 415 {11/39} ekādeśe kṛte hrasvasya iti tuk na prāpnoti .~(6. 17 6 1 | 7 R IV.414 - 415 {20/39} hrasvasya iti ucyate na ca atra hrasvam 18 6 3 | IV.659 - 660 {3/12} ikaḥ hrasvasya avakāśaḥ .~(6.3.139) P III. 19 6 4 | 753 - 754 {20/28} tatra hrasvasya avakāśaḥ : nijuguhatuḥ , 20 7 1 | iha hi kuṇḍāni vanāni iti hrasvasya śravaṇam na syāt .~(7.1. 21 7 3 | 236.5 - 12 {12/18} tataḥ hrasvasya .~(7.3.108) P III.340.18 - 22 7 3 | 2 R V.236.5 - 12 {13/18} hrasvasya ca hrasvaḥ bhavati .~(7. 23 7 3 | 17/18} guṇaḥ ca bhavati hrasvasya iti .~(7.3.108) P III.340. 24 7 3 | 236.5 - 12 {18/18} atha hrasvasya guṇaḥ iti atra ambārthanadyoḥ 25 8 2 | V.398 - 399 {6/24} yadi hrasvasya grahaṇam syāt kṣeḥ iti eva 26 8 4 | bhavitavyam tatra āntaryataḥ hrasvasya hrasvaḥ dīrghasya dīrghaḥ


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License