Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
enah 25
enaicau 1
enakac 1
enam 26
enan 2
enapa 1
enasritakah 1
Frequency    [«  »]
26 bahunam
26 bhasayam
26 dhatavah
26 enam
26 goman
26 grhyante
26 hrasvasya
Patañjali
Mahabhasya

IntraText - Concordances

enam

   Part,  -
1 1 4 | uta tvaḥ śrṇvan na śṛṇoti enām uto tvasmai tanvam visasre 2 1 4 | ekaḥ śrṇvan api na śrṇoti enām .~(P 4.9) P I.4.5 - 8 R 3 1 10 | prayuktaḥ bhaviṣyati śakṣyāmi ca enam nityaparyāyavācinam varṇayitum 4 1 P12 | I.35 - 39 {54/62} vikāre enam āryāḥ bhāṣante śavaḥ iti .~( 5 1 P13 | agniṣṭomena yajate yaḥ u ca enam evam veda .~(P 13) P I.10. 6 1 P13 | nāciketam cinute yaḥ u ca enam evam veda .~(P 13) P I.10. 7 1 1 | samudāyasya ṅittve ṅitam ca enam karoti .~(1.1.5.3) P I.55. 8 1 3 | 212 {11/24} āmantrayasva enam .~(1.3.9.1) P I.264.12 - 9 1 3 | 233 {18/24} āmantrayasva enam .~(1.3.12.1) P I.274.2 - 10 1 3 | 284 {51/59} smarayati enam vanagulmaḥ svayam eva .~( 11 1 4 | kim cit dharmaḥ nāma na enam kariṣyāmi iti .~(1.4.24. 12 2 4 | 30} rūpasiddhiḥ : atho enam atho ene atho enān iti ṭyadādyatvena 13 3 1 | balīvardam karoti muṇḍam ca enam karoti iti .~(3.1.8.3) P 14 3 1 | 161 - 162 {17/27} videyam enām manasi praviṣṭām .~(3.1. 15 3 2 | brāhmaṇī surāpī bhavati na enām devāḥ patilokam nayanti .~( 16 3 2 | brāhmaṇī surāpā bhavati na enām devāḥ patilokam nayanti .~( 17 3 3 | III.314 - 316 {17/45} ye enam yājayayiṣyanti iti .~(3. 18 5 3 | 217 {23/29} āmantrayasva enam .~(5.3.60) P II.417.14 - 19 6 1 | 302 {10/16} āmantrayasva enam .~(6.1.4) P III.9.2 - 7 20 6 1 | 361 {10/11} svāni eva enam karmāṇi sedhayanti .~(6. 21 6 1 | 364 - 365 {2/12} kuñcikayā enam bhāyayati .~(6.1.56) P III. 22 6 1 | IV.364 - 365 {3/12} ahinā enam bhāyayati .~(6.1.56) P III. 23 6 1 | 59} svarge loke apsarasaḥ enam jāyāḥ bhūtvā upaśerate iti .~( 24 6 4 | 745 - 748 {49/66} tritaḥ enam āyunak .~(6.4.74) P III. 25 7 3 | 215.1 {28/57} āmantrayasva enam .~(7.3.50) P III.328.2 - 26 8 1 | anṛtam hi mattaḥ vadati pāpmā enam vipunāti .~(8.1.35) P III.


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License