Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
bhasarthah 1
bhasate 1
bhasati 1
bhasayam 26
bhasbhava 2
bhaseh 1
bhasita 1
Frequency    [«  »]
26 badhakam
26 bahirangah
26 bahunam
26 bhasayam
26 dhatavah
26 enam
26 goman
Patañjali
Mahabhasya

IntraText - Concordances

bhasayam

   Part,  -
1 1 2 | 195.2 R II.14 {8/13} āmā bhāṣāyām bhavitavyam .~(1.2.6) P 2 2 3 | V>ukapratiṣedhe kameḥ bhāṣāyām apratiṣedhaḥ</V> .~(2.3. 3 2 3 | 59} ukapratiṣedhe kameḥ bhāṣāyām pratiṣedhaḥ na bhavati iti 4 3 1 | parecchāyām khyac bhavati evam bhāṣāyām api prāpnoti .~(3.1.8.1) 5 3 2 | III.261 - 263 {1/36} <V>bhāṣāyām sadādibhyaḥ liṭ</V> .~( 6 3 2 | 10 R III.261 - 263 {2/36} bhāṣāyām sadādibhyaḥ liṭ vaktavyaḥ .~( 7 3 2 | 263 {18/36} tasya liṭaḥ bhāṣāyām kvasuḥ aparokṣe nityam iti 8 3 2 | R III.261 - 263 {26/36} bhāṣāyām sadādibhyaḥ liṭ bhavati 9 3 2 | R III.261 - 263 {29/36} bhāṣāyām sadādibhyaḥ liṭ bhavati 10 3 2 | R III.261 - 263 {32/36} bhāṣāyām sadādibhyaḥ liṭ bhavati 11 3 2 | R III.261 - 263 {34/36} bhāṣāyām sadādibhyaḥ liṭ bhavati 12 3 2 | III.304 - 305 {15/35} <V>bhāṣāyām dhāñkṛsṛjaninimibhyaḥ </ 13 3 2 | dhāñkṛsṛjaninimibhyaḥ </V>. bhāṣāyām dhāñkṛsṛjaninimibhyaḥ kikinau 14 3 3 | 12 R III.346 {1/5} <V>bhāṣāyām śāsiyudhidṛśidhṛṣibhyaḥ 15 3 3 | 157.9 - 12 R III.346 {2/5} bhāṣāyām śāsiyudhidṛśidhṛṣibhyaḥ 16 6 1 | 345 {4/15} aspṛdhethām iti bhāṣāyām .~(6.1.36) P III.30.17 - 17 6 1 | 7/15} apāspṛdhethām iti bhāṣāyām .~(6.1.36) P III.30.17 - 18 6 4 | dīrghatvam bhavati evam bhāṣāyām api prāpnoti .~(6.4.16.1) 19 6 4 | jñāpayati ācāryaḥ yaṅluk bhāṣāyām bhavati iti .~(6.4.87) P 20 6 4 | cecchidīti etat siddham bhavati bhāṣāyām api .~(6.4.89) P III.211. 21 7 4 | karoti tat jñāpayati ācāryaḥ bhāṣāyām śluḥ bhavati iti .~(7.4. 22 8 2 | V.409 {1/8} <V>chandasi bhāṣāyām ca pracetasaḥ rājani upasaṅkhyānam .~( 23 8 2 | 15 R V.409 {2/8} chandasi bhāṣāyām ca pracetasaḥ rājani upasaṅkhyānam 24 8 3 | ca avasya .</V> chandasi bhāṣāyām ca bhavat bhagavat aghavat 25 8 4 | yaraḥ anunāsike pratyaye bhāṣāyām nityavacanam .~(8.4.45) 26 8 4 | yaraḥ anunāsike pratyaye bhāṣāyām nityam iti ca vaktavyam .~(


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License