Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
aparasmin 1
aparasparah 1
aparasuvrknam 1
aparasya 26
aparatraigartakah 1
aparatvat 2
aparavidhau 2
Frequency    [«  »]
26 antagrahanam
26 antarangatvat
26 antaratamah
26 aparasya
26 asamarthyam
26 asyam
26 badhakam
Patañjali
Mahabhasya

IntraText - Concordances

aparasya

   Part,  -
1 1 1 | antaratamā prakṛtiḥ na asti aparasya api antaratamaḥ ādeśaḥ na 2 1 2 | plakṣanyagrodhau : ekena uktatvāt aparasya prayogaḥ anupapannaḥ .~( 3 1 2 | uktatvāt tasya arthasya aparasya prayogeṇa na bhavitavyam .~( 4 1 2 | 51/61} <V>ekena uktatvāt aparasya prayogaḥ anupapannaḥ iti 5 1 2 | nyagrodhaprayogaḥ </V>. ekena uktatvāt aparasya prayogaḥ anupapannaḥ iti 6 1 3 | 6 R II.185 - 192 {21/70} aparasya bāhyam sādhanam vartamānakālaḥ 7 1 4 | 10} ekasya ṇeḥ aṇau i ti aparasya ṇicaḥ ca iti .~(1.4.54.1) 8 2 1 | pradhānabhāvāt tadviśeṣakatvāt ca aparasya upasarjanaprasiddhiḥ</V> .~( 9 2 1 | 34} tadviśeṣakatvāt ca aparasya .~(2.1.57) P I.399.4 - 26 10 2 1 | pradhānabhāvāt tadviśeṣakatvāt ca aparasya upasarjanasañjñā bhaviṣyati .~( 11 2 2 | api plakṣaḥ ekena uktatvāt aparasya prayogaḥ anupapannaḥ .~( 12 2 2 | uktatvāt tasya arthasya aparasya prayogaḥ na upapadyate .~( 13 2 2 | 100/134} <V>ekena uktatvāt aparasya prayogaḥ anupapannaḥ iti 14 2 2 | nyagrodhaprayogaḥ </V>. ekena uktatvāt aparasya prayogaḥ anupapannaḥ iti 15 2 3 | 26 R II.764 - 767 {23/39} aparasya bāhyam sādhanam vartamānakālaḥ 16 3 1 | uktatvāt tasya arthasya aparasya prayogeṇa na bhavitavyam .~( 17 3 1 | 23 R III.42 - 45 {25/33} aparasya bāhyam sādhanam sarvakālaḥ 18 3 1 | 23 R III.42 - 45 {27/33} aparasya bāhyam sādhanam sarvakālaḥ 19 4 1 | sarvakālaḥ ca pratyayaḥ aparasya ābhyantaram sādhanam vartamānakālaḥ 20 4 1 | 9 - 17 R III.549 {9/21} aparasya athaviśeṣalakṣaṇasya aṇapavādasya 21 5 3 | 16 R IV.191 {2/15} <V>aparasya paścabhāvaḥ ātiḥ ca pratayayaḥ</ 22 5 3 | 409.6 - 16 R IV.191 {3/15} aparasya paścabhāvaḥ nipātyate ātiḥ 23 5 3 | 6/15} dikpūrvapadasya ca aparasya paścabhāvaḥ vaktavyaḥ ātiḥ 24 5 3 | ardhottarapadasya ca samāse aparasya paścabhāvaḥ vaktavyaḥ .~( 25 5 3 | 14/15} ardhe ca parataḥ aparasya paścabhāvaḥ vaktavyaḥ .~( 26 6 1 | dvitīyaḥ varṇaḥ ṭhakāraḥ aparasya thakāraḥ .~(6.1.64) P III.


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License