Part, -
1 1 1 | antaratamā prakṛtiḥ na asti aparasya api antaratamaḥ ādeśaḥ na
2 1 2 | plakṣanyagrodhau : ekena uktatvāt aparasya prayogaḥ anupapannaḥ .~(
3 1 2 | uktatvāt tasya arthasya aparasya prayogeṇa na bhavitavyam .~(
4 1 2 | 51/61} <V>ekena uktatvāt aparasya prayogaḥ anupapannaḥ iti
5 1 2 | nyagrodhaprayogaḥ </V>. ekena uktatvāt aparasya prayogaḥ anupapannaḥ iti
6 1 3 | 6 R II.185 - 192 {21/70} aparasya bāhyam sādhanam vartamānakālaḥ
7 1 4 | 10} ekasya ṇeḥ aṇau i ti aparasya ṇicaḥ ca iti .~(1.4.54.1)
8 2 1 | pradhānabhāvāt tadviśeṣakatvāt ca aparasya upasarjanaprasiddhiḥ</V> .~(
9 2 1 | 34} tadviśeṣakatvāt ca aparasya .~(2.1.57) P I.399.4 - 26
10 2 1 | pradhānabhāvāt tadviśeṣakatvāt ca aparasya upasarjanasañjñā bhaviṣyati .~(
11 2 2 | api plakṣaḥ ekena uktatvāt aparasya prayogaḥ anupapannaḥ .~(
12 2 2 | uktatvāt tasya arthasya aparasya prayogaḥ na upapadyate .~(
13 2 2 | 100/134} <V>ekena uktatvāt aparasya prayogaḥ anupapannaḥ iti
14 2 2 | nyagrodhaprayogaḥ </V>. ekena uktatvāt aparasya prayogaḥ anupapannaḥ iti
15 2 3 | 26 R II.764 - 767 {23/39} aparasya bāhyam sādhanam vartamānakālaḥ
16 3 1 | uktatvāt tasya arthasya aparasya prayogeṇa na bhavitavyam .~(
17 3 1 | 23 R III.42 - 45 {25/33} aparasya bāhyam sādhanam sarvakālaḥ
18 3 1 | 23 R III.42 - 45 {27/33} aparasya bāhyam sādhanam sarvakālaḥ
19 4 1 | sarvakālaḥ ca pratyayaḥ aparasya ābhyantaram sādhanam vartamānakālaḥ
20 4 1 | 9 - 17 R III.549 {9/21} aparasya athaviśeṣalakṣaṇasya aṇapavādasya
21 5 3 | 16 R IV.191 {2/15} <V>aparasya paścabhāvaḥ ātiḥ ca pratayayaḥ</
22 5 3 | 409.6 - 16 R IV.191 {3/15} aparasya paścabhāvaḥ nipātyate ātiḥ
23 5 3 | 6/15} dikpūrvapadasya ca aparasya paścabhāvaḥ vaktavyaḥ ātiḥ
24 5 3 | ardhottarapadasya ca samāse aparasya paścabhāvaḥ vaktavyaḥ .~(
25 5 3 | 14/15} ardhe ca parataḥ aparasya paścabhāvaḥ vaktavyaḥ .~(
26 6 1 | dvitīyaḥ varṇaḥ ṭhakāraḥ aparasya thakāraḥ .~(6.1.64) P III.
|