Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
antarasya 1
antarasyangrahanam 1
antaratama 7
antaratamah 26
antaratamam 3
antaratamanirvatake 2
antaratamanirvrttau 14
Frequency    [«  »]
27 yunah
26 antagrahanam
26 antarangatvat
26 antaratamah
26 aparasya
26 asamarthyam
26 asyam
Patañjali
Mahabhasya

IntraText - Concordances

antaratamah

   Part,  -
1 1 SS1 | 73/74} vakṣyati sthāne antaratamaḥ iti atra sthāne iti vartamāne 2 1 1 | 357 - 359 {15/46} sthāne antaratamaḥ bhavati iti .~(1.1.48) P 3 1 1 | 366 - 370 {5/50} iṣyate ca antaratamāḥ eva syuḥ iti .~(1.1.50.2) 4 1 1 | 370 {7/50} tasmāt sthāne antaratamaḥ iti vacanam niyamārtham .~( 5 1 1 | ādeśataḥ : sthāne prāpyamāṇānām antaratamaḥ ādeśaḥ bhavati iti .~(1. 6 1 1 | ikaḥ yaṇ aci : yaṇām ye antaratamāḥ ikaḥ tatra ṣaṣṭhī , yatra 7 1 1 | guṇavṛddhī : guṇavṛddhyoḥ ye antaratamāḥ ikaḥ tatra ṣaṣṭhī , yatra 8 1 1 | punaḥ idam nirvartakam : antaratamāḥ anena nirvartyante , āhosvit 9 1 1 | yogaḥ kartvyaḥ : sthāne antaratamaḥ ṣaṣṭhīnirdiṣṭasya .~(1.1. 10 1 1 | 372 - 373 {4/25} yaḥ yasya antaratamaḥ sa tasya sthāne yathā syāt 11 1 1 | sthāne yathā syāt anyasya antaratamaḥ anyasya sthāne bhūt iti .~( 12 1 1 | rephavataḥ rephavān akāraḥ eva antaratamaḥ bhavati .~(1.1.50.5) P I. 13 1 1 | prakṛtiḥ na asti aparasya api antaratamaḥ ādeśaḥ na asti .~(1.1.50. 14 1 1 | prakṛtiḥ na asti mama api antaratamaḥ ādeśaḥ na asti .~(1.1.50. 15 1 1 | 377 {85/86} ubhayoḥ yaḥ antaratamaḥ tena bhavitavyam .~(1.1. 16 1 1 | 378 - 381 {23/41} sthāne antaratamaḥ bhavati .~(1.1.51.1) P I. 17 1 1 | sāvakāśayoḥ samavasthitayoḥ sthāne antaratamaḥ uḥ aṇ raparaḥ iti ca sthāne 18 1 1 | aṇ raparaḥ iti ca sthāne antaratamaḥ iti anayā paribhāṣayā vyavasthā 19 1 3 | 220 - 227 {48/139} sthāne antaratamaḥ iti anena vyavasthā bhaviṣyati .~( 20 6 1 | 418 - 420 {5/49} <V>sthāne antaratamaḥ hi saḥ</V> .~(6.1.87.1) 21 6 1 | 49} sthāne prāpyamāṇānām antaratamaḥ ādeśaḥ bhavati .~(6.1.87. 22 6 1 | 420 {13/49} ubhayoḥ yaḥ antaratamaḥ tena bhavitavyam .~(6.1. 23 6 1 | 49} na ca ṛkāraḥ ubhayoḥ antaratamaḥ .~(6.1.87.1) P III.66.25 - 24 6 1 | 14 R IV.420 {2/8} sthāne antaratamaḥ hi saḥ .~(6.1.87.3) P III. 25 7 1 | bhaviṣyati na punaḥ kroṣṭoḥ yaḥ antaratamaḥ guṇaḥ tasmin kṛte avādeśe 26 8 3 | 464 - 465 {6/27} sthane antaratamaḥ bhavati iti sakārasya bhaviṣyati .~(


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License