Part, -
1 1 1 | ayam evam siddhe sati yat antagrahaṇam karoti tat jñāpayati ācāryaḥ
2 1 4 | 6 R II.361 - 362 {1/21} antagrahaṇam kimartham na suptiṅ padam
3 1 4 | 362 {6/21} padasañjñāyām antagrahaṇam kriyate jñāpakārtham .~(
4 1 4 | sanādyantāḥ dhātavaḥ iti antagrahaṇam kartavyam .~(1.4.14) P I.
5 1 4 | kṛttaddhitasamāsāḥ ca iti antagrahaṇam kartavyam .~(1.4.14) P I.
6 1 4 | kṛttaddhitasamāsāḥ ca iti antagrahaṇam kartavyam iti .~(1.4.14)
7 3 1 | 12 R III.107 - 109 {1/34} antagrahaṇam kimartham na sanādayaḥ dhātavaḥ
8 3 1 | 109 {7/34} padasañjñāyām antagrahaṇam anyatra sañjñāvidhau pratyayagrahaṇe
9 5 2 | 20} kimartham śadgrahaṇe antagrahaṇam .~(5.2.46) P II.381.7 -
10 5 2 | 126 {2/20} <V>śadgrahaṇe antagrahaṇam pratyayagrahaṇe yasmāt saḥ
11 5 2 | 126 {3/20} śadgrahaṇe antagrahaṇam kriyate .~(5.2.46) P II.
12 5 2 | antareṇa yatnam na sidhyati iti antagrahaṇam .~(5.2.46) P II.381.7 -
13 5 2 | 126 {15/20} viṃśateḥ ca antagrahaṇam kartavyam .~(5.2.46) P II.
14 5 4 | 21 R IV.263 - 265 {1/70} antagrahaṇam kimartham .~(5.4.68) P II.
15 7 2 | R V.95.10 - 96.3 {1/15} antagrahaṇam kimartham na ataḥ rlaḥ iti
16 8 1 | nalopaḥprātipadikāntasya iti antagrahaṇam karoti tat jñāpayati ācāryaḥ
17 8 2 | 394.5 - 9 R V.375 {1/10} antagrahaṇam kimartham .~(8.2.7.1) P
18 8 2 | R V.375 {2/10} <V>nalope antagrahaṇam padādhikārasya viśeṣaṇatvāt .~(
19 8 2 | 9 R V.375 {3/10} nalope antagrahaṇam kriyate .~(8.2.7.1) P III.
20 8 2 | 519.13 - 16 R V.424 {1/3} antagrahaṇam kimartham .~(8.2.90) P III.
21 8 2 | sidhyati iti evamartham antagrahaṇam~(8.2.92.1) P III.419.17 -
22 8 4 | 22 R V.500 - 501 {1/18} antagrahaṇam kimartham .~(8.4.19 - 20)
23 8 4 | 500 - 501 {2/18} <V>aniteḥ antagrahaṇam sambuddhyartham .~(8.4.19 -
24 8 4 | 500 - 501 {3/18} aniteḥ antagrahaṇam kriyate sambuddhyartham .~(
25 8 4 | 500 - 501 {7/18} aniteḥ antagrahaṇam kriyate padāntasya na iti
26 8 4 | ayam evam siddhe sati yat antagrahaṇam karoti tasya etat prayojanam
|