Part, -
1 1 P14 | 42 - 47 {3/59} <V>sūtre vyākaraṇe ṣaṣṭhyarthaḥ anupapannaḥ</
2 1 P14 | R I.42 - 47 {4/59} sūtre vyākaraṇe ṣaṣṭhyarthaḥ na upapadyate
3 1 P14 | taddhitaḥ na upapadyate vyākaraṇe bhavaḥ yogaḥ vaiyākaraṇaḥ
4 1 P14 | 59} nanu ca uktam sūtre vyākaraṇe ṣaṣṭhyarthaḥ anupapannaḥ
5 1 1 | 139} na yathā loke tathā vyākaraṇe .~(1.1.1.3) P I.37.25 -
6 1 1 | 121/139} sarvatra eva hi vyākaraṇe pūrvoccāritaḥ sañjñī paroccāritā
7 1 1 | 255 - 256 {13/26} iha hi vyākaraṇe sarveṣu eva sānubandhakeṣu
8 1 1 | 91} na yathā loke tathā vyākaraṇe .~(1.1.23.1) P I.80.4 -
9 1 1 | eva na jānīmaḥ : kva cit vyākaraṇe samānaliṅgaḥ nirdeśaḥ kriyate
10 1 1 | 360 - 364 {5/69} iṣyate ca vyākaraṇe yā ṣaṣṭhī sā sthāneyogā
11 1 1 | R I.520 - 523 {5/42} iha vyākaraṇe arthe kāryasya asambhavaḥ .~(
12 1 1 | arthasya sampratyayaḥ iha ca vyākaraṇe śabde kāryasya sambhavaḥ
13 1 4 | II.297 - 298 {5/17} loke vyākaraṇe ca .~(1.4.1.1) P I.296.2 -
14 1 4 | 10 R II.297 - 298 {10/17} vyākaraṇe api kartavyam hartavyam
15 1 4 | 376 - 379 {6/49} iha hi vyākaraṇe ye vā ete loke pratītapadārthakāḥ
16 2 1 | paribhāṣāyām ca satyām yāvān vyākaraṇe padagandhaḥ asti saḥ sarvaḥ
17 2 1 | 540 - 546 {53/90} tathā vyākaraṇe vipratiṣiddham ca anadhikaraṇavāci
18 2 3 | 804 - 806 {3/27} adhītī vyākaraṇe .~(2.3.36) P I.458.2 - 29
19 6 1 | 6 R IV.396 - 398 {17/51} vyākaraṇe api hi anyatra dvayoḥ sthāninoḥ
20 6 1 | 6 R IV.396 - 398 {23/51} vyākaraṇe api hi anyatra dvayoḥ sthāninoḥ
21 6 1 | 51} katham yat tat uktam vyākaraṇe api hi anyatra dvayoḥ sthāninoḥ
22 6 1 | 43/51} katham yat uktam vyākaraṇe api hi anyatra dvayoḥ sthāninoḥ
23 6 3 | IV.586 - 587 {5/14} yadi vyākaraṇe bhavā vaiyākaraṇī , vaiyākaraṇī
24 6 3 | 586 - 587 {7/14} yadi api vyākaraṇe bhavā vaiyākaraṇī , vaiyākaraṇī
25 6 4 | 677 - 679 {17/32} iha hi vyākaraṇe sarveṣu eva sānubandhakagrahaṇeṣu
|