Part, -
1 2 1 | etat bhavati pūrvapadam uttarapadam iti .~(2.1.2) P I.375.2 -
2 2 1 | pūrvapadam uttaram padam uttarapadam iti .~(2.1.3) P I.377.2 -
3 2 1 | abhinirvṛttasya pratyaya uttarapadam iti ca ete sañjñe bhaviṣyataḥ .~(
4 2 1 | anyatra samudāyabahuvrīhitvāt uttarapadam prasiddham .~(2.1.51.3)
5 2 1 | ācāryaḥ yathājātīyakam uktam uttarapadam tathājātīyakena pūrvapadena
6 2 4 | 900 - 902 {22/39} kṛdantam uttarapadam prakṛtisvaram bhavati iti
7 2 4 | 9 R II.903 - 904 {10/14} uttarapadam atra karmapravacanīyayuktam .~(
8 3 2 | uttarapadanimittaḥ sup subantanimittam ca uttarapadam .~(3.2.124.2) P II.125.21 -
9 3 2 | R III.292 {35/80} tasmāt uttarapadam prasiddham .~(3.2.124.2)
10 4 1 | gatikārakopapadāt kṛdantam uttarapadam prakṛtisvaram bhavati iti
11 6 1 | 326 {21/36} pūrvapadam uttarapadam iti sambandhiśabdau etau .~(
12 6 1 | 326 {22/36} sati pūrvapade uttarapadam bhavati sati ca uttarapade
13 6 1 | gatikārakopapadāt kṛdantam uttarapadam prakṛtisvaram bhavati iti .~(
14 6 1 | na hi idānīm ekādeśe kṛte uttarapadam param bhavati .~(6.1.85.
15 6 2 | 550 - 555 {42/61} ktāntam uttarapadam antodāttam bhavati .~(6.
16 6 2 | 48/61} kārakāt ca ktāntam uttarapadam antodāttam bhavati .~(6.
17 6 2 | IV.563 - 564 {2/10} na hi uttarapadam nāma vṛddhiḥ asti .~(6.2.
18 6 2 | 5 R IV.563 - 564 {8/10} uttarapadam vṛddhiḥ uttarapadavṛddhiḥ ,
19 6 2 | na hi anyat gatiyādibhyaḥ uttarapadam asti anyat ataḥ kṛtaḥ .~(
20 6 3 | 647 {15/27} bahuvrīhau yat uttarapadam iti evam vijñāsyate .~(6.
21 6 3 | nanu etat api bahuvrīhau uttarapadam .~(6.3.82): P III.170.19 -
22 8 4 | V.493 {7/11} pūrvapadam uttarapadam iti sambandhiśabdau etau .~(
23 8 4 | 493 {8/11} sati pūrvapade uttarapadam bhavati sati ca uttarapade
24 8 4 | 454.8 - 16 R V.493 {11/11} uttarapadam prati~(8.4.3.2) P III.454.
25 8 4 | etat bhavati pūrvapadam uttarapadam iti .~(8.4.14.1) P III.457.
|