Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
uttarapadalopavacanat 2
uttarapadalope 6
uttarapadalopi 1
uttarapadam 25
uttarapadamatrasya 3
uttarapadamatre 2
uttarapadanantodattatvasya 1
Frequency    [«  »]
25 sambandhat
25 sañjñaya
25 udakam
25 uttarapadam
25 vivaksitah
25 vrajati
25 vyakarane
Patañjali
Mahabhasya

IntraText - Concordances

uttarapadam

   Part,  -
1 2 1 | etat bhavati pūrvapadam uttarapadam iti .~(2.1.2) P I.375.2 - 2 2 1 | pūrvapadam uttaram padam uttarapadam iti .~(2.1.3) P I.377.2 - 3 2 1 | abhinirvṛttasya pratyaya uttarapadam iti ca ete sañjñe bhaviṣyataḥ .~( 4 2 1 | anyatra samudāyabahuvrīhitvāt uttarapadam prasiddham .~(2.1.51.3) 5 2 1 | ācāryaḥ yathājātīyakam uktam uttarapadam tathājātīyakena pūrvapadena 6 2 4 | 900 - 902 {22/39} kṛdantam uttarapadam prakṛtisvaram bhavati iti 7 2 4 | 9 R II.903 - 904 {10/14} uttarapadam atra karmapravacanīyayuktam .~( 8 3 2 | uttarapadanimittaḥ sup subantanimittam ca uttarapadam .~(3.2.124.2) P II.125.21 - 9 3 2 | R III.292 {35/80} tasmāt uttarapadam prasiddham .~(3.2.124.2) 10 4 1 | gatikārakopapadāt kṛdantam uttarapadam prakṛtisvaram bhavati iti 11 6 1 | 326 {21/36} pūrvapadam uttarapadam iti sambandhiśabdau etau .~( 12 6 1 | 326 {22/36} sati pūrvapade uttarapadam bhavati sati ca uttarapade 13 6 1 | gatikārakopapadāt kṛdantam uttarapadam prakṛtisvaram bhavati iti .~( 14 6 1 | na hi idānīm ekādeśe kṛte uttarapadam param bhavati .~(6.1.85. 15 6 2 | 550 - 555 {42/61} ktāntam uttarapadam antodāttam bhavati .~(6. 16 6 2 | 48/61} kārakāt ca ktāntam uttarapadam antodāttam bhavati .~(6. 17 6 2 | IV.563 - 564 {2/10} na hi uttarapadam nāma vṛddhiḥ asti .~(6.2. 18 6 2 | 5 R IV.563 - 564 {8/10} uttarapadam vṛddhiḥ uttarapadavṛddhiḥ , 19 6 2 | na hi anyat gatiyādibhyaḥ uttarapadam asti anyat ataḥ kṛtaḥ .~( 20 6 3 | 647 {15/27} bahuvrīhau yat uttarapadam iti evam vijñāsyate .~(6. 21 6 3 | nanu etat api bahuvrīhau uttarapadam .~(6.3.82): P III.170.19 - 22 8 4 | V.493 {7/11} pūrvapadam uttarapadam iti sambandhiśabdau etau .~( 23 8 4 | 493 {8/11} sati pūrvapade uttarapadam bhavati sati ca uttarapade 24 8 4 | 454.8 - 16 R V.493 {11/11} uttarapadam prati~(8.4.3.2) P III.454. 25 8 4 | etat bhavati pūrvapadam uttarapadam iti .~(8.4.14.1) P III.457.


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License