Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
sañjñata 2
sañjñavidhau 9
sañjñavidhih 2
sañjñaya 25
sañjñayah 26
sañjñayam 80
sañjñaye 1
Frequency    [«  »]
25 sakarasya
25 samasantah
25 sambandhat
25 sañjñaya
25 udakam
25 uttarapadam
25 vivaksitah
Patañjali
Mahabhasya

IntraText - Concordances

sañjñaya

   Part,  -
1 1 1 | 134 {4/30} satām ādaicām sañjñayā bhavitavyam sañjñayā ca 2 1 1 | ādaicām sañjñayā bhavitavyam sañjñayā ca ādaicaḥ bhāvyante .~( 3 1 1 | R I.133 - 134 {22/30} na sañjñayā ādaicaḥ bhāvyante .~(1.1. 4 1 1 | 14 R 140 - 146 {53/80} <V>sañjñayā vidhāne niyamaḥ</V> .~(1. 5 1 1 | 44.14 R 140 - 146 {54/80} sañjñayā ye vidhīyante teṣu niyamaḥ .~( 6 1 1 | 3/18} sataḥ anunāsikasya sañjñayā bhavitavyam sañjñayā ca 7 1 1 | anunāsikasya sañjñayā bhavitavyam sañjñayā ca nāma anunāsikaḥ bhāvyate .~( 8 1 1 | R I.194 - 195 {10/18} na sañjñayā anunāsikaḥ bhāvyate .~(1. 9 1 1 | 5/23} sati avibhaktitve sañjñayā bhavitavyam sañjñayā ca 10 1 1 | avibhaktitve sañjñayā bhavitavyam sañjñayā ca avibhaktitvam bhāvyate .~( 11 1 1 | 23} sati aliṅgāsaṅkhyatve sañjñayā bhavitavyam sañjñayā ca 12 1 1 | aliṅgāsaṅkhyatve sañjñayā bhavitavyam sañjñayā ca aliṅgāsaṅkhyatvam bhāvyate .~( 13 1 1 | 4/50} sataḥ adarśanasya sañjñayā bhavitavyam sañjñaya ca 14 1 1 | adarśanasya sañjñayā bhavitavyam sañjñaya ca adarśanam bhāvyate .~( 15 1 1 | R I.469 - 471 {13/50} na sañjñayā adarśanam bhāvyate .~(1. 16 1 2 | ca idam prayojanam syāt : sañjñayā vidhāne niyamam vakṣyāmi 17 1 2 | 12 R II.41 - 43 {2/15} <V>sañjñayā vidhāne niyamaḥ</V> .~(1. 18 1 2 | 12 R II.41 - 43 {3/15} sañjñayā ye vidhīyante teṣu niyamaḥ .~( 19 1 3 | yathāsaṅkhyavacanam niyamārtham </V>. sañjñayā samāsaiḥ ca nirdeśāḥ kriyante .~( 20 1 3 | 2 R II.218 - 220 {3/16} sañjñayā tāvat .~(1.3.10.2) P I.267. 21 1 3 | 12/16} kim punaḥ kāraṇam sañjñayā samāsaiḥ ca nirdeśāḥ kriyante .~( 22 1 3 | vibhaktisañjñyanuccāraṇārthaḥ </V>. sañjñayā samāsaiḥ ca nirdeśāḥ kriyantepṛthak 23 1 3 | ātmanepadaparasmaipadasañjñayā bhavitavyam sañjñayā ca tibādayaḥ bhāvyante .~( 24 3 2 | 4/38} satoḥ ktaktavatvoḥ sañjñayā bhavitavyam sañjñayā ca 25 3 2 | ktaktavatvoḥ sañjñayā bhavitavyam sañjñayā ca ktaktavatū bhāvyete .~(


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License