Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
samasanta 4
samasantadhikare 4
samasantagrahanam 4
samasantah 25
samasantapeksam 3
samasantapratisedhah 1
samasantapumvadbhavau 1
Frequency    [«  »]
25 rajapurusah
25 raparah
25 sakarasya
25 samasantah
25 sambandhat
25 sañjñaya
25 udakam
Patañjali
Mahabhasya

IntraText - Concordances

samasantah

   Part,  -
1 1 2 | 63/70} nanu ca ayam kap samāsāntaḥ ici ucyate .~(1.2.48.2) 2 1 2 | idam iha sampradhāryam : samāsāntaḥ kriyatām ekaśeṣaḥ iti .~( 3 1 2 | 133 {46/186} paratvāt samāsāntaḥ .~(1.2.64.3). P I.234.6 - 4 2 1 | api adhikaṣaṣṭivarṣaḥ iti samāsantaḥ prāpnoti .~(2.1.1.10). P 5 2 1 | vaktavya tatpuruṣāśrayaḥ samāsāntaḥ yathā syāt .~(2.1.3) P I. 6 2 1 | samāsañjñā syāt iha ṛkpādaḥ iti samāsāntaḥ prasajyeta .~(2.1.4) P I. 7 2 1 | 2/3} dvigoḥ tatpuruṣatve samāsāntāḥ prayojanam .~(2.1.23) P 8 4 1 | liṅgaviśiṣṭagrahaṇe tu īkārāntāt samāsāntaḥ prasajyeta .~(4.1.1.2) P 9 4 1 | III.428 - 438 {169/206} samāsāntāḥ api ṅyābantāt syuḥ .~(4. 10 4 1 | III.428 - 438 {199/206} samāsāntāḥ api svārthikāḥ .~(4.1.1. 11 4 1 | ubhayoḥ svārthikayoḥ paratvāt samāsāntāḥ bhaviṣyanti .~(4.1.1.2) 12 5 4 | mayaṭaḥ bṛhatījātyantāḥ samāsāntāḥ ca iti .~(5.4.7) P II.431. 13 5 4 | parigaṇitābhyaḥ prakṛtibhyaḥ samāsāntaḥ vidhīyate na ca tatra 14 5 4 | 8} yābhyaḥ prakṛtibhyaḥ samāsāntaḥ vidhīyate na cet tāḥ pūjanāntāḥ 15 5 4 | 29} yābhyaḥ prakṛtibhyaḥ samāsāntaḥ ni vidhīyate saḥ śeṣaḥ .~( 16 5 4 | 29} yābhyaḥ prakṛtibhyaḥ samāsāntaḥ vidhīyate tābhyaḥ bhūt 17 5 4 | bādhakāḥ bhavanti sāvakāśāḥ ca samāsāntāḥ .~(5.4.154) P II.443.14 - 18 5 4 | samāsāntāpekṣam yasmāt bahuvrīheḥ samāsāntaḥ na vihitaḥ iti .~(5.4.154) 19 5 4 | bahuvrīhyadhikāre yasmāt bahuvrīheḥ samāsāntaḥ na vihitaḥ iti .~(5.4.154) 20 6 2 | antodāttatvam kriyatām samāsāntaḥ iti kim atra kartavyam .~( 21 6 2 | 577 - 579 {19/37} nityaḥ samāsāntaḥ .~(6.2.197) P III.139.8 - 22 6 2 | 577 - 579 {27/37} na ca samāsāntaḥ eva antodāttatvasya nimittam 23 6 2 | 30/37} antodāttatve kṛte samāsāntaḥ , ṭilopaḥ .~(6.2.197) P 24 6 2 | 577 - 579 {37/37} vibhāṣā samāsāntaḥ bhavati iti .~(6.2.199) 25 8 1 | ṛkpūrabdhūḥpathāmānakṣe iti samāsāntaḥ prāpnoti .~(8.1.9) P III.


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License