Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
sakarantayah 2
sakarapratisedhah 2
sakarapratisedhat 2
sakarasya 25
sakarathakarahoh 1
sakarathakarayoh 1
sakarayoh 1
Frequency    [«  »]
25 purvasmin
25 rajapurusah
25 raparah
25 sakarasya
25 samasantah
25 sambandhat
25 sañjñaya
Patañjali
Mahabhasya

IntraText - Concordances

sakarasya

   Part,  -
1 1 SS5 | 101 {58/74} idudupadhasya sakārasya yaḥ visarjanīyaḥ iti .~(; 2 1 SS5 | yaḥ sūpe sūpārthaḥ saḥ sakārasya .~(;SS 5.4) P I.30.1 - 32. 3 1 SS5 | kakārasya sūpe sūpārthaḥ saḥ sakārasya yūpe yūpārthaḥ saḥ yakārasya 4 1 1 | 80} ajjhaloḥ pratiṣedhe śakārasya śakāreṇa savarṇasañjñāyāḥ 5 1 1 | 80} ajjhaloḥ pratiṣedhe śakārasya śakāreṇa savarṇasañjñāyāḥ 6 1 1 | 207 - 211 {65/80} astu śakārasya śakāreṇa savarṇasañjñā 7 1 1 | 385 {30/37} rāt sasya iti sakārasya lopaḥ rephasya visarjanīyaḥ .~( 8 1 1 | aṅhaloḥ : śiṣṭaḥ , śiṣṭavān : śakārasya ittvam prasajyeta .~(1.1. 9 5 4 | 39} yadi sadhīnar kriyate sakārasya itsañjñā na prāpnoti .~( 10 6 4 | tatra sāt dhitvam dhi ca iti sakārasya lopaḥ .~(6.4.22.2) P III. 11 6 4 | 688 - 693 {13/91} evam api sakārasya prāpnoti .~(6.4.22.2) P 12 6 4 | kṛte sāt dhitvam dhi ca iti sakārasya lopaḥ .~(6.4.22.2) P III. 13 6 4 | pratiṣiddhe sāt dhitvam dhi ca iti sakārasya lopaḥ .~(6.4.22.2) P III. 14 6 4 | lopāpavādaḥ vijñāsyate na ca sakārasya lopaḥ prāpnoti .~(6.4.22. 15 7 2 | 9 {24/36} <V>nivṛttatvāt sakārasya</V> .~(7.2.59) P III.297. 16 8 2 | bhaviṣyati .</V> jaśtvam atra sakārasya bhaviṣyati .~(8.2.25) P 17 8 2 | 413 {21/28} akāraḥ asya sakārasya saḥ ayam asiḥ aseḥ iti .~( 18 8 3 | uktvā tataḥ iṇaḥ uttarasya sakārasya ṣatvam ucyate āhosvit iṇaḥ 19 8 3 | satvam uktvā iṇaḥ uttarasya sakārasya ṣatvam ucyate niṣkṛtam , 20 8 3 | satvam uktvā iṇaḥ uttarasya sakārasya ṣatvam ucyate .~(8.3.39) 21 8 3 | prayojanam na asti iti kṛtvā sakārasya bhaviṣyati .~(8.3.56) P 22 8 3 | etat anantyārthe ārambhe sakārasya bhaviṣyati .~(8.3.56) P 23 8 3 | antaratamaḥ bhavati iti sakārasya bhaviṣyati .~(8.3.56) P 24 8 3 | 11/27} ādeśapratyayayoḥ sakārasya yathā syāt .~(8.3.56) P 25 8 3 | 474 {15/23} iṇaḥ uttarasya sakārasya saḥ cet iṇ upasargasya saḥ


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License