Part, -
1 1 1 | 43} na ca eva hi kadā cit rājapuruṣaḥ iti asyām avasthāyām asādhutvam
2 1 1 | luptaḥ api animittam syāt: rājapuruṣaḥ iti .~(1.1.62.3) P I.162.
3 1 1 | bhasañjñā : rājñaḥ puruṣaḥ rājapuruṣaḥ .~(1.1.62.3) P I.162.22 -
4 2 1 | ṣaṣṭhī subantena samasyate : rājapuruṣaḥ , brāhmaṇakambalaḥ .~(2.
5 2 1 | asamartham bhavati iti ucyate rājapuruṣaḥ abhirūpaḥ rājapuruṣaḥ darśanīyaḥ
6 2 1 | ucyate rājapuruṣaḥ abhirūpaḥ rājapuruṣaḥ darśanīyaḥ atra vṛttiḥ na
7 2 1 | samāsena asau gamyate bhārya rājapuruṣaḥ devadattasya iti .~(2.1.
8 2 1 | samāse punaḥ ekārthāni rājapuruṣaḥ iti .~(2.1.1.3). P I.361.
9 2 1 | puruṣaḥ ānīyatām iti ukte rājapuruṣaḥ iti ca saḥ eva .~(2.1.1.
10 2 1 | R II.505 - 516 {13/109} rājapuruṣaḥ iti .~(2.1.1.3). P I.361.
11 2 1 | R II.505 - 516 {17/109} rājapuruṣaḥ iti .~(2.1.1.3). P I.361.
12 2 1 | R II.505 - 516 {21/109} rājapuruṣaḥ iti .~(2.1.1.3). P I.361.
13 2 1 | R II.505 - 516 {25/109} rājapuruṣaḥ iti .~(2.1.1.3). P I.361.
14 2 1 | R II.505 - 516 {35/109} rājapuruṣaḥ iti .~(2.1.1.3). P I.361.
15 2 1 | R II.505 - 516 {62/109} rājapuruṣaḥ iti .~(2.1.1.3). P I.361.
16 2 1 | 525 {35/65} iha idānīm rājapuruṣaḥ iti ukte rājā puruṣam nivartayati
17 2 1 | 537 - 540 {10/30} na ca rājapuruṣaḥ iti etasyām avasthāyām samarthādhikāreṇa
18 2 1 | 2 R II.627 - 628 {13/13} rājapuruṣaḥ abhirūpaḥ rājapuruṣaḥ darśanīyaḥ
19 2 1 | 13} rājapuruṣaḥ abhirūpaḥ rājapuruṣaḥ darśanīyaḥ atra vṛttiḥ siddhā
20 2 2 | bhavati : rājñaḥ puruṣaḥ rājapuruṣaḥ iti .~(2.2.5.1). P I.409.
21 2 2 | avakāśaḥ rājñaḥ puruṣaḥ rājapuruṣaḥ .~(2.2.19). P I.417.8 -
22 2 2 | 16 R II.699 - 704 {6/72} rājapuruṣaḥ takṣapuruṣaḥ iti .~(2.2.
23 2 2 | 744 {9/15} na hi kaḥ cit rājapuruṣaḥ iti prayoktavye puruṣarājaḥ
24 6 1 | R IV.424 - 431 {128/188} rājapuruṣaḥ , brāhmaṇakambalaḥ .~(6.
25 6 1 | 4 R IV.491 - 493 {15/50} rājapuruṣaḥ , rājapuruṣaputraḥ , rājapuruṣaputrapuruṣaḥ .~(
|