Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
prak 163
prakalpakam 3
prakalpante 19
prakalpate 25
prakalpayati 1
prakalpayet 8
prakalpayisyati 27
Frequency    [«  »]
25 nirdisyamanasya
25 nyayyah
25 paryayah
25 prakalpate
25 pratyakhyayate
25 prayojayanti
25 purvasavarnah
Patañjali
Mahabhasya

IntraText - Concordances

prakalpate

   Part,  -
1 1 1 | evam api vyapadeśaḥ na prakalpate : āsye yeṣām tulyaḥ deśaḥ 2 1 1 | pratyaye vyavasthā na prakalpate : kirataḥ , girataḥ .~(1. 3 1 1 | 100} tatra vyavasthā na prakalpate .~(1.1.51.4) P I.127.25 - 4 1 1 | avyavasthā : iṭaḥ ca vyavasthā na prakalpate : āstaritā niparitā .~(1. 5 1 1 | 100} tatra vyavasthā na prakalpate .~(1.1.51.4) P I.127.25 - 6 1 2 | 91} evam eṣā vyavasthā na prakalpate .~(1.2.27.2) P I.202.16 - 7 1 2 | avidyamānavat iti paribhāṣā na prakalpate .~(1.2.29 - 30.1) P I.206. 8 1 2 | yadi evam traisvaryam na prakalpate .~(1.2.31) P I.207.16 - 9 1 3 | yogāpekṣam uttaratra vidhiḥ na prakalpate .~(1.3.62.1). P I.287.7 - 10 1 3 | uktam uttaratra vidhiḥ na prakalpate .~(1.3.62.1). P I.287.7 - 11 1 3 | ayam ārambhaḥ vidhiḥ na prakalpate .~(1.3.62.2). P I.287.16 - 12 1 3 | nanu ca uktam vidhiḥ na prakalpate iti .~(1.3.62.2). P I.287. 13 1 3 | yadi niyamārtham vidhiḥ na prakalpate .~(1.3.63) P I.289.23 - 14 2 3 | 3/72} yadi evam śeṣaḥ na prakalpate .~(2.3.50). P I.463.9 - 15 3 1 | 54} api ca traiśabdyam na prakalpate .~(3.1.44.2) P II.52.9 - 16 3 4 | yogaḥ niyamārthaḥ vidhiḥ na prakalpate .~(3.4.69) P II.179.27 - 17 3 4 | yadi niyamāṛthaḥ vidhiḥ na prakalpate .~(3.4.69) P II.179.27 - 18 3 4 | nanu ca uktam vidhiḥ na prakalpate iti .~(3.4.69) P II.179. 19 3 4 | yadi niyamārtham vidhiḥ na prakalpate .~(3.4.69) P II.179.27 - 20 5 1 | sañjñāsaṅghasūtrādhyayaneṣu iti viśeṣaṇam na prakalpate parimāṇam saṅkhyā iti .~( 21 5 1 | pratyayasya atideśaḥ na prakalpate .~(5.1.19.1) P II.343.8 - 22 5 1 | sañjñāsaṅghasūtrādhyayaneṣu iti viśeṣaṇam na prakalpate iti .~(5.1.19.1) P II.343. 23 5 1 | pratyayasya atideśaḥ na prakalpate iti .~(5.1.19.1) P II.343. 24 6 2 | vitasteḥ ca paryāyaḥ na prakalpate </V>. yat ayam dvitribhyām 25 6 2 | vitasteḥ ca paryāyaḥ na prakalpate .~(6.2.1) P III.121.2 -


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License