Part, -
1 1 1 | evam api vyapadeśaḥ na prakalpate : āsye yeṣām tulyaḥ deśaḥ
2 1 1 | pratyaye vyavasthā na prakalpate : kirataḥ , girataḥ .~(1.
3 1 1 | 100} tatra vyavasthā na prakalpate .~(1.1.51.4) P I.127.25 -
4 1 1 | avyavasthā : iṭaḥ ca vyavasthā na prakalpate : āstaritā niparitā .~(1.
5 1 1 | 100} tatra vyavasthā na prakalpate .~(1.1.51.4) P I.127.25 -
6 1 2 | 91} evam eṣā vyavasthā na prakalpate .~(1.2.27.2) P I.202.16 -
7 1 2 | avidyamānavat iti paribhāṣā na prakalpate .~(1.2.29 - 30.1) P I.206.
8 1 2 | yadi evam traisvaryam na prakalpate .~(1.2.31) P I.207.16 -
9 1 3 | yogāpekṣam uttaratra vidhiḥ na prakalpate .~(1.3.62.1). P I.287.7 -
10 1 3 | uktam uttaratra vidhiḥ na prakalpate .~(1.3.62.1). P I.287.7 -
11 1 3 | ayam ārambhaḥ vidhiḥ na prakalpate .~(1.3.62.2). P I.287.16 -
12 1 3 | nanu ca uktam vidhiḥ na prakalpate iti .~(1.3.62.2). P I.287.
13 1 3 | yadi niyamārtham vidhiḥ na prakalpate .~(1.3.63) P I.289.23 -
14 2 3 | 3/72} yadi evam śeṣaḥ na prakalpate .~(2.3.50). P I.463.9 -
15 3 1 | 54} api ca traiśabdyam na prakalpate .~(3.1.44.2) P II.52.9 -
16 3 4 | yogaḥ niyamārthaḥ vidhiḥ na prakalpate .~(3.4.69) P II.179.27 -
17 3 4 | yadi niyamāṛthaḥ vidhiḥ na prakalpate .~(3.4.69) P II.179.27 -
18 3 4 | nanu ca uktam vidhiḥ na prakalpate iti .~(3.4.69) P II.179.
19 3 4 | yadi niyamārtham vidhiḥ na prakalpate .~(3.4.69) P II.179.27 -
20 5 1 | sañjñāsaṅghasūtrādhyayaneṣu iti viśeṣaṇam na prakalpate parimāṇam yā saṅkhyā iti .~(
21 5 1 | pratyayasya atideśaḥ na prakalpate .~(5.1.19.1) P II.343.8 -
22 5 1 | sañjñāsaṅghasūtrādhyayaneṣu iti viśeṣaṇam na prakalpate iti .~(5.1.19.1) P II.343.
23 5 1 | pratyayasya atideśaḥ na prakalpate iti .~(5.1.19.1) P II.343.
24 6 2 | vitasteḥ ca paryāyaḥ na prakalpate </V>. yat ayam dvitribhyām
25 6 2 | vitasteḥ ca paryāyaḥ na prakalpate .~(6.2.1) P III.121.2 -
|