Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
nyayasiddham 3
nyayya 10
nyayyabhavat 1
nyayyah 25
nyayyam 33
nyayyasya 1
nyayyavikaranah 1
Frequency    [«  »]
25 lupte
25 natve
25 nirdisyamanasya
25 nyayyah
25 paryayah
25 prakalpate
25 pratyakhyayate
Patañjali
Mahabhasya

IntraText - Concordances

nyayyah

   Part,  -
1 1 10 | eva padārthe eṣaḥ vigrahaḥ nyāyyaḥ siddhe śabde arthe sambandhe 2 1 10 | api padārthe eṣaḥ vigrahaḥ nyāyyaḥ siddhe śabde arthe sambandhe 3 1 P12 | aprayogaḥ khalu eṣāṃ śabdānām nyāyyaḥ .~(P 12) P I.8.23 - 10.3 4 1 SS2 | 79 {31/115} aparaḥ āha : nyāyyaḥ ṛtakaśabdaḥ śāstrānvitaḥ 5 1 1 | anārambhaḥ punaḥ asya yogasya nyāyyaḥ .~(1.1.4.3) P I.52.21 - 6 1 2 | abhidhānam tāvatām prayogaḥ nyāyyaḥ .~(1.2.64.7) P I.240.16 - 7 1 2 | prayogaḥ iti eṣaḥ pakṣaḥ nyāyyaḥ .~(1.2.64.7) P I.240.16 - 8 1 2 | abhidhānam tāvatām prayogaḥ nyāyyaḥ iti cet ekena api anekasya 9 1 2 | abhidhānam tāvatām prayogaḥ nyāyyaḥ iti cet evam ucyate : eṣaḥ 10 1 2 | cet evam ucyate : eṣaḥ api nyāyyaḥ eva yat api ekena api anekasya 11 2 3 | 762 {43/122} eṣaḥ eva hi nyāyyaḥ pakṣaḥ yat abhihite vihitam 12 2 4 | 24 R II.907 - 911 {61/83} nyāyyaḥ eva ayam svare vipratiṣedhaḥ .~( 13 3 1 | prayoge asarūpāṇām vāvidhiḥ nyāyyaḥ .~(3.1.94.2) P II.78.8 - 14 3 1 | 7} śasya eva pratiṣedhaḥ nyāyyaḥ .~(3.1.137) P II.92.5 - 15 3 2 | 259 {14/28} eṣaḥ ca nāma nyāyyaḥ bhūtakālaḥ yatra kim cit 16 3 2 | III.278 {6/10} eṣaḥ nāma nyāyyaḥ vartamānaḥ kālaḥ yatra kriyāyāḥ 17 3 2 | 279 - 285 {21/60} eṣaḥ nām nyāyyaḥ vartamānaḥ kālaḥ yatra ārambhaḥ 18 3 3 | 358 {6/10} eṣaḥ ca nāma nyāyyaḥ vartamānaḥ kālaḥ yatra kriyā 19 3 4 | 12/50} kaḥ eṣaḥ parihāraḥ nyāyyaḥ .~(3.4.82.1) P II.183.3 - 20 3 4 | 25/50} kaḥ eṣaḥ parihāraḥ nyāyyaḥ .~(3.4.82.1) P II.183.3 - 21 5 1 | anārambhaḥ punaḥ viṃśatyādīnām nyāyyaḥ .~(5.1.59) P II.355.2 - 22 6 1 | chandasi dīrghatvasya nyāyyaḥ .~(6.1.7) P III.11.21 - 23 6 1 | anārambhaḥ punaḥ valopasya nyāyyaḥ .~(6.1.66.2) P III.44.8 - 24 7 2 | 108} kaḥ punaḥ upadeśaḥ nyāyyaḥ .~(7.2.10) P III.283.10 - 25 7 2 | ubhayoḥ saḥ kṛtsnaḥ saḥ ca nyāyyaḥ vadhaḥ iṭpratiṣedhaḥ prāpnoti .~(


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License