Part, -
1 1 1 | evam na arthaḥ raṣābhyām ṇatve ṛkāragrahaṇena .~(1.1.9.
2 1 1 | 277 {39/47} na aprāpte ṇatve nipātanam ārabhyate .~(1.
3 4 1 | 83/132} <V>samāsāntasya ṇatve</V> .~(4.1.48) P II.217.
4 4 1 | 509 {84/132} samāsāntasya ṇatve prayojanam .~(4.1.48) P
5 4 1 | vakṣyati prātipadikāntasya ṇatve samāsāntagrahaṇam asamāsāntapratiṣedhārtham
6 6 1 | 16/118} <V>vaibhaktasya ṇatve</V> .~(6.1.85.2) P III.60.
7 6 1 | 411 {17/118} vaibhaktasya ṇatve prayojanam .~(6.1.85.2)
8 8 2 | 21 R V.357 - 358 {13/14} ṇatve kṛte nopadhāyāḥ iti dīrghatvam
9 8 2 | 400 - 401 {1/28} <V>añceḥ natve vyaktapratiṣedhaḥ .~(8.2.
10 8 2 | V.400 - 401 {2/28} añceḥ natve vyaktasya pratiṣedhaḥ vaktavyaḥ .~(
11 8 4 | 490 {1/44} <V>raṣābhyām ṇatve ṛkāragrahaṇam .~(8.4.1)
12 8 4 | 488 - 490 {2/44} raṣābhyām ṇatve ṛkāragrahaṇam kartavyam .~(
13 8 4 | 491 {1/20} <V>aḍvyavāye ṇatve anyavyavāye pratiṣedhaḥ .~(
14 8 4 | 490 - 491 {2/20} aḍvyavāye ṇatve anyavyavāye pratiṣedhaḥ
15 8 4 | 492 {5/22} <V>numvyavāye ṇatve anusvārābhāve pratiṣedhaḥ .</
16 8 4 | pratiṣedhaḥ .</V> numvyavāye ṇatve anusvārābhāve pratiṣedhaḥ
17 8 4 | 13} <V>prātipadikāntasya ṇatve samāsāntagrahaṇam asamāsāntapratiṣedhārtham .~(
18 8 4 | 2/13} prātipadikāntasya ṇatve samāsāntagrahaṇam kartavyam .~(
19 8 4 | 503 {1/3} <V>kṛtsthasya ṇatve nirviṇṇasya upasaṅkhyānam .~(
20 8 4 | R V.503 {2/3} kṛtsthasya ṇatve nirviṇṇasya upasaṅkhyānam
21 8 4 | 504 {6/37} <V>sanumaḥ ṇatve avadhāraṇāprasiddhiḥ vidheyabhāvāt .~(
22 8 4 | 503 - 504 {7/37} sanumaḥ ṇatve avadhāraṇasya aprāptiḥ .~(
23 8 4 | 23/37} <V>kṛtsthasya ca ṇatve ijādeḥ sanumaḥ grahaṇam .</
24 8 4 | grahaṇam .</V> kṛtsthasya ca ṇatve ijādeḥ sanumaḥ grahaṇam
25 8 4 | 37} nanu ca uktam sanumaḥ ṇatve avadhāraṇāprasiddhiḥ vidheyabhāvāt
|